Book Title: Chandraprabh Charitram Part 01
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
माययैव भवन्तोऽपि, पाखण्डिव्रतधारिणः । एनां मायाविनी कृत्वा, विश्वं विप्लावयन्ति ये ॥१७६।। तापसः प्राह संरुद्धक्रोधबन्धोऽपराधतः । राजन् ! नहि वयं विद्मश्चेष्टितं योषितामिदम् ॥१७७।। किन्त्वहं गुरुणाऽभ्यर्थ्य, प्रेषितोऽर्पयितुं तव । गृहाण त्यज वाऽप्येनां, त्वमीशोऽस्या ह्यतः परम् ॥१७८॥ इत्युक्त्वा स मुनिस्तूर्णं, चचाल स्वाऽऽश्रमं प्रति । शकुन्तलां ततः पृष्ठमन्वायान्तीं क्रुधाऽवदत् ॥१७९।। हते ! दुरात्मके ! दुष्टे !, पापिष्ठे ! कुलपांसने ! । दुःशीले ! मानुमामागाः, श्रयस्व पतिमात्मनः ॥१८०॥ स्थित्वा दिनानि तावन्ति, वयं कलङ्कितास्त्वया । अधुनैत्य विधाताऽसि, कलङ्कस्याऽपि चूलिकाम् ॥१८१॥ इत्युदीर्य मुनिस्तूर्णं, त्यक्त्वा तां मन्दगामिनीम् । आश्रमप्राऽञ्जलं मार्गमाश्रियत् सपरिच्छदः ॥१८२॥ गते मुनौ नृपस्याऽग्रे, तस्थुषी सा शकुन्तला । दुष्यन्तेन निषिद्धाऽथ, रुदती भुवमाह च ॥१८३।। पृथ्वि ! दुरात्मना पत्या, त्यक्ता मुक्ताऽत्र चर्षिभिः । नाऽन्यो मे शरणं तत्त्वं, द्विधा भव विशामि यत् ॥१८४।। इति तस्यां वदन्त्यां च, द्विधा जाता पुरो मही। ज्योतिषा केनचित्तूर्णं, क्वाऽपि नीता शकुन्तला ॥१८५।। अहो ! आश्चर्यमाश्चर्यमिति वाचि सभाजने । ययावुत्थाय राजाऽथाऽन्यत्र सञ्जातविस्मयः ॥१८६।। अन्यदा धीवरः कोऽपि, राज्ञस्तदङ्गुलीयकम् । विक्रेतुं स्वर्णवणिजां, दर्शयामास दूरतः ॥१८७।।
२६६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380