Book Title: Chaityavandanbhashyam Author(s): Devendrasuri, Dharmkirtisuri, Publisher: Jinshasan Aradhana Trust View full book textPage 9
________________ वृहद् विषयानुक्रमः १३ IDII तपोगच्छधुरंधरश्रीदेवेन्द्रसूरिसूत्रितस्य तत्रभवदन्तेवासिधर्मघोषसूर्युपज्ञवृत्तियुतस्य श्रीचैत्यवन्दनभाष्यस्य भीदे चैत्यश्री (श्रीसंघाचारविधेः) बृहद् विषयानुक्रमः धर्म संघाविधौ | मंगले वीरनमस्कारः आचारविधिकथनप्रतिज्ञा पत्र १ पौषधेन रक्षा, श्रेयांसनाथस्तुतिः (चतुष्कम् १९) मर्चेपरोपकारधर्मस्य कर्त्तव्यता, देशनायाः भावो रुपरि विद्युत् , मणिमयी यक्षप्रतिमा, अमिततेजआगमः, पकारत्वं संघाचारविघेरुपदेश्यता २ परमेष्ठिकाव्यं । वंदनीयवंदनादिना मंगलादि (१ गाथा) चैत्यशब्दार्थः गुरुसाक्षिक्यपि चैत्यवंदना संक्षेपप्रयोजन परमेष्ठिनमस्कारे हेतवः ५. परापरफले,सूत्रादिलक्षणं,निर्युक्यादिप्रामाण्यं जीतप्रामाण्यं, १६ अहवंदनादिमंगलत्वे विजयनृपकथा, अभिनन्दनज- परम्परायां मृगावतीदृष्टान्तः,कौशाम्ब्यां शतानीक: मृगागन्नंदनदेशना, जिनशेषप्रतीष्टा वासुदेवऋद्धिवर्णनं, | वती,सभाकरणं, सोमेन चित्रणम् ,साकेते सुरप्रियः,वरदानं प्रामादीनां लक्षणं, त्रिपृष्ठेन स्वयंप्रभायाः विवाहा, | वसपावित्र्यम् यक्षपूजा आराधनधामणं संदंशच्छेदः पुनश्रीविजयपुत्रः, २६-३१ (श्रीविजयवर्णनं) नैमि- वरः, प्रद्योतेन चित्रवर्णनं, दूतप्रेषणं, अपमान, अतिसारेण चिकागमः, विजयसेनरोषः, जिनसमयनिमित्तसत्यता, शतानीकमरणं, मृगावतीमाया, उज्जयिनीष्टिकानयनं, निमिचमेदाः, बवश्यमावे शिखिद्विजकथा, सप्तदिनी- आशादोषाः, वैराग्यं, श्रीवीराऽऽगमः,श्रीवीरस्तुतिः,यासा A PARAMIDNIHINDI DMAANIMAL M ॥९ ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 490