Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीदें
NE
बृहद् विषयानुक्रमः
चैत्यश्रीधर्म संघाचारविधी ॥१२॥
ammIPAHINE
चतुष्कं, गुणवती आर्या, यशोधरायाः मुरत्वं, रश्मिवेग- चतुष्कं श्रावकत्वं, हरिमुनिचंद्रदेशना रश्मिवेगसाधुः, पुरोहितोऽ- पिण्डस्थादिछवस्थादित्रिके, (११ गाथा) ध्यानविवरणं, जगरः मुनिर्लान्तके, धूमायामजगरः सिंहसेनो वज्रायुधः, जन्मराज्यश्रामण्यानि, पूर्णचन्द्रो रनायुधः, वजायुधदेशना,वज्रायुधकायोत्सर्गः, नमिविनमिवृत्तान्तः, कोशलावर्णनं, श्रीऋषभवर्णनं, रापुरोहितजीवोऽतिकष्टः, वज्रायुधः सर्वार्थे, अतिकष्टोऽप्र- | ज्यार्पणं, लोकान्तिकागमः, वार्षिकदानं, दीक्षाभिषेकः, तिष्ठाने, रत्नायुधकृता पूजा, रत्नायुधरत्नमाले अच्युते, कच्छादीनां तापसत्वं, नमिविनमिप्रार्थना, त्रिसंध्यं सेवा, वीतभयविमीषणौ बलविष्णू, विभीषणः शर्करायां, चीत- धरणेन्द्रागमः निश्चलता, इष्टकग्राहिदृष्टान्तः गौर्यादि
भयो लान्तके, विमीषणोऽयोध्यायां श्रीदाम, दीक्षा, दानं, वैताढये चैत्यानि, श्रीऋपभस्तुतिः, गजपुरे श्रेयां| बलदेवलोकः, पुरोहितो मल्लशृङ्गः, निदानात् विद्युदंष्टः, सतः पारणं, निर्नामिकासम्बन्धः, धरणेन्द्रस्थापना, पु
वज्रायुधः संजयन्तः,श्रीदामो जयन्तः, धरणेन्द्र, वीतभण्ड रीके मोक्षः, | यसुतधरणमवाः, वारुणीभवाः, रत्नमालाभवाः,सिंहसेन- प्रातिहार्यवर्णनं, पुष्पवृष्टौ मतभेदः, भवाः,संजयन्तचैत्यं, खेचरव्यवस्था, हीमती वसुदेवः, देवदत्तकथा, मरतवर्णनं, चंपायां जितारिः, शिवदत्तवसधरणोद्भेदचैत्यं, नामेयाचलचैत्यानि, अनिलयशावि- न्तसेने, निरपत्यता,देव्याराधनं,दरिद्रपुत्रप्रार्थना,कारागृहे वाहः, वर्षमहः, चैत्ये रात्रिदीपसिद्धिः, नाटयं च, स्तुति- मन्त्री, मत्रितत्पत्नीसंलापः विदेशगमनं, मुनिसमागमः,
BIRHANIPRITAMINOPHILIPHATITISTIA
HomemaramansamanandMILamamalini S
॥१२॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 490