Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 15
________________ श्रीदे. बृहद् विषयानुक्रमः AVT D| प्रवृत्तिसिद्धिा, उत्कृष्टचैत्यवंदनालक्षणं . १८२ प्रवेशः, अकलंकसूर्यागमनं, दीक्षा मोषणा, पेस श्री रत्नसारकथा, हस्तिनापुरे श्रीषेणश्रीमत्यौ, रत्नसारः, चैत्यवन्दने मतान्तराणां व्याख्या (गाथा २४) १९४ धर्म संघा- सुमतिमित्रम्, संगमहरिदेशना, सौवीरे प्रतापशूरमद- पञ्चाङ्गानि, पञ्चाङ्गप्रणामे सुरेन्द्रदत्तकथा, मधुरायां समचारविधौ नरेखे, सुरशर्मकापालिकेनापहारः, कलिङ्गप्रभुसिंहसेनेन रसिंहललिते, सुरेन्द्रदचः गुगंधराचार्यः, देशना, पञ्चाङ्गा॥१५॥ युद्धम् , संग्रामादपक्रमणं, रत्नसारगमनं, देवेन रथार्पणं, मिग्रहः, हरिवाहनपुत्र्यष्टकपरिणयनं, देशना, पालिभद्रे | मदनरेखापत्यानयनं, अनेककन्याविवाहः, विमलबोधा- सिंहकुलपुत्रः, रोहणे रत्नप्राप्तिः मर्कटहरणं, योगिसमाचार्यागमनं, देशना, विरोधहेतुपृच्छा, पुण्डरीकियां | गमः, रसापहारः, प्रभासमुनिदेशना, मलयपुरे ऋषमप्रणिआनंदपद्यावत्यौ, शीलवती पुत्री, अनन्तसिंहेनापहारः, पातः, इष्टप्राप्तिः अमरनरभवाः २०१ बालाविलापः, कृतजिनप्रतिमावन्दनं देशावकाशिकञ्च, नमस्कारसंख्या (गाथा २५) अजगरग्रसनं, प्रहारनिवारणं, सामानिकदेवत्वं, रत्नसारः, विजयकुमारकथा, हस्तिनागपुरे विजयवला, सौभाग्यअनङ्गसिंहस्य सिंहसेनत्वं, खचरस्य प्रतापशूरत्वं, अज- तिलकसुन्दयों, पदविजयौ, तिलकसुन्दर्या जलोदरम्, गरदेवकृतं साहाय्यं, प्रतापशूरमदनरेखादीक्षा, शत्रुञ्जय- कुलदेवी, पाखण्डे अमयकुमारशान्तिमत्यौ, विरसाबवर्णनं, सिद्धगण्डिका, चतुर्विंशतिः स्तुतिः, वैतादये दानं, पर्यन्तानशनं, बडकुमारी, आराधना, कालसेननयनं, विजयवर्मक्षोमः, श्रीपुरे कनकमालाविवाहः, पुरे जयः, विजयस्य युवराजत्वं, कार्मणं, पत्रालये शावतार २०२ ॥१५॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 490