SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीदे. बृहद् विषयानुक्रमः AVT D| प्रवृत्तिसिद्धिा, उत्कृष्टचैत्यवंदनालक्षणं . १८२ प्रवेशः, अकलंकसूर्यागमनं, दीक्षा मोषणा, पेस श्री रत्नसारकथा, हस्तिनापुरे श्रीषेणश्रीमत्यौ, रत्नसारः, चैत्यवन्दने मतान्तराणां व्याख्या (गाथा २४) १९४ धर्म संघा- सुमतिमित्रम्, संगमहरिदेशना, सौवीरे प्रतापशूरमद- पञ्चाङ्गानि, पञ्चाङ्गप्रणामे सुरेन्द्रदत्तकथा, मधुरायां समचारविधौ नरेखे, सुरशर्मकापालिकेनापहारः, कलिङ्गप्रभुसिंहसेनेन रसिंहललिते, सुरेन्द्रदचः गुगंधराचार्यः, देशना, पञ्चाङ्गा॥१५॥ युद्धम् , संग्रामादपक्रमणं, रत्नसारगमनं, देवेन रथार्पणं, मिग्रहः, हरिवाहनपुत्र्यष्टकपरिणयनं, देशना, पालिभद्रे | मदनरेखापत्यानयनं, अनेककन्याविवाहः, विमलबोधा- सिंहकुलपुत्रः, रोहणे रत्नप्राप्तिः मर्कटहरणं, योगिसमाचार्यागमनं, देशना, विरोधहेतुपृच्छा, पुण्डरीकियां | गमः, रसापहारः, प्रभासमुनिदेशना, मलयपुरे ऋषमप्रणिआनंदपद्यावत्यौ, शीलवती पुत्री, अनन्तसिंहेनापहारः, पातः, इष्टप्राप्तिः अमरनरभवाः २०१ बालाविलापः, कृतजिनप्रतिमावन्दनं देशावकाशिकञ्च, नमस्कारसंख्या (गाथा २५) अजगरग्रसनं, प्रहारनिवारणं, सामानिकदेवत्वं, रत्नसारः, विजयकुमारकथा, हस्तिनागपुरे विजयवला, सौभाग्यअनङ्गसिंहस्य सिंहसेनत्वं, खचरस्य प्रतापशूरत्वं, अज- तिलकसुन्दयों, पदविजयौ, तिलकसुन्दर्या जलोदरम्, गरदेवकृतं साहाय्यं, प्रतापशूरमदनरेखादीक्षा, शत्रुञ्जय- कुलदेवी, पाखण्डे अमयकुमारशान्तिमत्यौ, विरसाबवर्णनं, सिद्धगण्डिका, चतुर्विंशतिः स्तुतिः, वैतादये दानं, पर्यन्तानशनं, बडकुमारी, आराधना, कालसेननयनं, विजयवर्मक्षोमः, श्रीपुरे कनकमालाविवाहः, पुरे जयः, विजयस्य युवराजत्वं, कार्मणं, पत्रालये शावतार २०२ ॥१५॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy