________________
श्रीदे.
बृहद् विषयानुक्रमः
AVT
D| प्रवृत्तिसिद्धिा, उत्कृष्टचैत्यवंदनालक्षणं . १८२ प्रवेशः, अकलंकसूर्यागमनं, दीक्षा मोषणा, पेस श्री
रत्नसारकथा, हस्तिनापुरे श्रीषेणश्रीमत्यौ, रत्नसारः, चैत्यवन्दने मतान्तराणां व्याख्या (गाथा २४) १९४ धर्म संघा- सुमतिमित्रम्, संगमहरिदेशना, सौवीरे प्रतापशूरमद- पञ्चाङ्गानि, पञ्चाङ्गप्रणामे सुरेन्द्रदत्तकथा, मधुरायां समचारविधौ
नरेखे, सुरशर्मकापालिकेनापहारः, कलिङ्गप्रभुसिंहसेनेन रसिंहललिते, सुरेन्द्रदचः गुगंधराचार्यः, देशना, पञ्चाङ्गा॥१५॥ युद्धम् , संग्रामादपक्रमणं, रत्नसारगमनं, देवेन रथार्पणं, मिग्रहः, हरिवाहनपुत्र्यष्टकपरिणयनं, देशना, पालिभद्रे
| मदनरेखापत्यानयनं, अनेककन्याविवाहः, विमलबोधा- सिंहकुलपुत्रः, रोहणे रत्नप्राप्तिः मर्कटहरणं, योगिसमाचार्यागमनं, देशना, विरोधहेतुपृच्छा, पुण्डरीकियां | गमः, रसापहारः, प्रभासमुनिदेशना, मलयपुरे ऋषमप्रणिआनंदपद्यावत्यौ, शीलवती पुत्री, अनन्तसिंहेनापहारः, पातः, इष्टप्राप्तिः अमरनरभवाः
२०१ बालाविलापः, कृतजिनप्रतिमावन्दनं देशावकाशिकञ्च, नमस्कारसंख्या (गाथा २५) अजगरग्रसनं, प्रहारनिवारणं, सामानिकदेवत्वं, रत्नसारः, विजयकुमारकथा, हस्तिनागपुरे विजयवला, सौभाग्यअनङ्गसिंहस्य सिंहसेनत्वं, खचरस्य प्रतापशूरत्वं, अज- तिलकसुन्दयों, पदविजयौ, तिलकसुन्दर्या जलोदरम्, गरदेवकृतं साहाय्यं, प्रतापशूरमदनरेखादीक्षा, शत्रुञ्जय- कुलदेवी, पाखण्डे अमयकुमारशान्तिमत्यौ, विरसाबवर्णनं, सिद्धगण्डिका, चतुर्विंशतिः स्तुतिः, वैतादये दानं, पर्यन्तानशनं, बडकुमारी, आराधना, कालसेननयनं, विजयवर्मक्षोमः, श्रीपुरे कनकमालाविवाहः, पुरे जयः, विजयस्य युवराजत्वं, कार्मणं, पत्रालये शावतार
२०२
॥१५॥