Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 14
________________ श्रीदे. नारदद्वेषः, दीक्षा, विमलाचलेऽनशनं, दृष्टान्तोपनयः १४० | वमन्दिरे कीर्तिधरः, दमितारिः वासुदेवः, कनकधीपुत्री, बृहद् विकचैत्य श्री- | प्रणिधानत्रिकं, विदिशि नरवाहनः,प्रियदर्शना,अमोघरथः, नर्चकानयनाज्ञा,कनकश्रियोऽपहारः, दमितारिवधः, चैत्य- यानुक्रमः धर्म० संघा-PAI | सुव्रताचार्यः, प्रतिमापूज्यता, देवगुरुधर्मसिद्धिः, धर्मकथा- पूजा, कीर्तिधरोपदेशः, शंखपुरे श्रीदचा, श्रीपर्वते मुनिः, चारविधौ । | निषेधः, गजलक्षणम् , विन्ध्ये गमनं,सुधर्मगुरूपदेशः, स- उपदेशः, चैत्यवदन्दनदेशना,सुव्रतसाधुपारणं, सर्वयनोमु. ॥१४॥ म्यक्त्वं, सुधर्माऽऽगमनं मोहयुद्धं, (उपमितिवत् ) नरवाह- | निवन्दना, दोपवर्जनं, अवग्रहमेदाः (गाथा २२) १६६|| नदीक्षा देवत्वं ॥ शेषत्रिकातिदेशः(गाथा १९) १५१ अमिततेजः, ज्योतिष्प्रभा, करङ्गेनापहारः, देवीमृत्युदर्शअमिगमपंचकं (गाथा २०) १५२ नम्, अशनिपोषपराजयः,धरमजयन्तप्रतिमापुरतो विद्यात्रियां मेदः, राजचिहपश्चकं (गाथा २१) १५३ | साधनं, युद्ध, अमितेजसा मारणं, सीमनगे अपममन्दिरं, वसन्तपुरे श्रीषेणः, श्रीपतिश्रेष्ठी, विक्रमध्वजागमः, सैन्ये अचलकेवलं, अचलमुनेरुपदेशः, रखपुरे सत्यभामा, अशउपद्रवः केयूरान्तिः ,देवोक्तिः,हेमपुरे विजयः;वध्यात्रा, निघोषदीक्षा, रत्नपुरे श्रीपेणामिनन्दिते, कपिलोऽचला च, जलार्पणं, परमेष्ठिस्मरणं, देवत्वं, श्रीपेणजयः, युगादिदेव- सत्यभामा, कपिलस्यामरता, श्रीशान्तिस्तुतिः चरणोपचैत्ये महा गमनं, श्रावकवेषामिमरैर्षातः भुवनभानो- देशः, अष्टाहिकात्रयनियमः, विपुलमत्युपदेशः, पादपोरागमः, उपदेशः।। इति प्रथमः प्रस्तावः १ २८ पगमनं, प्राणते, दिव्यचूलमविचूलौ, नरनारीदिवस्थाननियमा, विधिसिद्धिः श्रीदवाकथा, शि- चैत्यवन्दनभेदाः, (चूलिकास्तुतिसिद्धिः) (गाथा २३) १७६ | Mu४॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 490