Book Title: Chaityavandanbhashyam
Author(s): Devendrasuri, Dharmkirtisuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 11
________________ श्रीदे चैत्व श्री बृहद् विष यानुक्रमः धर्म० संवाचारविषौ । सागरे रत्नपातः, द्रव्यमावार्चनस्वरूपं, विमलपुत्रदेशना, | विद्यापहारः वीतशोकपुरं, वैजयन्तसत्यश्रियौ, संजयन्तविचित्रवेगाराधना, शोकनिवारणं, चित्रवेगमुनिप्रतिमा, जयन्ती, स्वयंभूखिनः, उपदेशः, आवश्यकायुक्तो बलिबहिःपूजा, वार्षिकोत्सवः, वसुदेवेनोद्घाटनं, युगादिदेव- विधिः, जयन्तस्य धरवेन्द्रता, संजयन्तस्य जिनकल्प. स्तुतिः, कपाटार्चनं परिकर्मः, केवलं, सिंहपुरं, सिंहसेना,रामकृष्णा, सुबुद्धिः निर्माल्यलक्षणं ५४ सचिवः, श्रीभूतिः पुरोहितः, मन्यमित्रसार्थवाहा,न्यासाप्रणामत्रिकस्वरूपं, (९ गाथा प्र०) विजयदेवकथा, राज- पंणं, पोतमङ्गः, नकुलानर्पणं, प्रव्रज्याविचारः, व्याघ्रथा घानी,प्रासादावतंसकादिस्वरूपं,प्रतिमायाः मानं स्वरूपश्च, | मवणं, सिंहचन्द्रकुमारः, अगन्धनदासः, हीमत्युपदेशः, पुस्तकरवं, पूजाविधिः, चित्रस्तुतिचतुष्क, सथिपूजा ६१ रामकृष्णाकेवल्युपदेशः, कोशलायां मृगः, मदिरा प्रिया, पूजात्रिकं (९ गाथा) ६१ वारुणी दुहिता, नैवेद्यकरणं,दानं, पच्छन्नार्पणास्त्रीत्वं,वा. पुष्पस्योपलक्षणता, मूलचित्वसिद्धिः, मृत्तिकाप्रतिमायाः रुष्याः पूर्णचन्द्रत्वं,मदिरायाः ह्रीमतीत्वं,अश्वनिवेगो हस्ती, पुष्पादिपूजा, अशनादिना बलिः, प्रदीपारात्रिकसिद्धिः, सिंहस्य हस्तित्वं, पुरोहितस्य वृषधरत्वं, मुत्यूपसर्गः जाश्रावकायां कायोत्सर्गस्तुत्यादिसिद्धिः, बलीप्रदीपपूजासि- तिस्मर, सिंहचंद्रोपदेशः, गजस्य धर्मिता, सर्पदंशः दिः, यथाच्छंदकल्पनानिषेधः, मृगब्राह्मणकथा, गगन- आराधना, शुक्रे देवः, सर्पः पञ्चम्यां, सिंहचंद्रः अवेयके, बच, विबुधः, प्रतिमाप्रतिपचापहारः घरगेन्द्ररोषः, पूर्णचंद्रस्य श्रादता, नित्यालोके यशोधरा, जिनस्तुति ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 490