SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीदें NE बृहद् विषयानुक्रमः चैत्यश्रीधर्म संघाचारविधी ॥१२॥ ammIPAHINE चतुष्कं, गुणवती आर्या, यशोधरायाः मुरत्वं, रश्मिवेग- चतुष्कं श्रावकत्वं, हरिमुनिचंद्रदेशना रश्मिवेगसाधुः, पुरोहितोऽ- पिण्डस्थादिछवस्थादित्रिके, (११ गाथा) ध्यानविवरणं, जगरः मुनिर्लान्तके, धूमायामजगरः सिंहसेनो वज्रायुधः, जन्मराज्यश्रामण्यानि, पूर्णचन्द्रो रनायुधः, वजायुधदेशना,वज्रायुधकायोत्सर्गः, नमिविनमिवृत्तान्तः, कोशलावर्णनं, श्रीऋषभवर्णनं, रापुरोहितजीवोऽतिकष्टः, वज्रायुधः सर्वार्थे, अतिकष्टोऽप्र- | ज्यार्पणं, लोकान्तिकागमः, वार्षिकदानं, दीक्षाभिषेकः, तिष्ठाने, रत्नायुधकृता पूजा, रत्नायुधरत्नमाले अच्युते, कच्छादीनां तापसत्वं, नमिविनमिप्रार्थना, त्रिसंध्यं सेवा, वीतभयविमीषणौ बलविष्णू, विभीषणः शर्करायां, चीत- धरणेन्द्रागमः निश्चलता, इष्टकग्राहिदृष्टान्तः गौर्यादि भयो लान्तके, विमीषणोऽयोध्यायां श्रीदाम, दीक्षा, दानं, वैताढये चैत्यानि, श्रीऋपभस्तुतिः, गजपुरे श्रेयां| बलदेवलोकः, पुरोहितो मल्लशृङ्गः, निदानात् विद्युदंष्टः, सतः पारणं, निर्नामिकासम्बन्धः, धरणेन्द्रस्थापना, पु वज्रायुधः संजयन्तः,श्रीदामो जयन्तः, धरणेन्द्र, वीतभण्ड रीके मोक्षः, | यसुतधरणमवाः, वारुणीभवाः, रत्नमालाभवाः,सिंहसेन- प्रातिहार्यवर्णनं, पुष्पवृष्टौ मतभेदः, भवाः,संजयन्तचैत्यं, खेचरव्यवस्था, हीमती वसुदेवः, देवदत्तकथा, मरतवर्णनं, चंपायां जितारिः, शिवदत्तवसधरणोद्भेदचैत्यं, नामेयाचलचैत्यानि, अनिलयशावि- न्तसेने, निरपत्यता,देव्याराधनं,दरिद्रपुत्रप्रार्थना,कारागृहे वाहः, वर्षमहः, चैत्ये रात्रिदीपसिद्धिः, नाटयं च, स्तुति- मन्त्री, मत्रितत्पत्नीसंलापः विदेशगमनं, मुनिसमागमः, BIRHANIPRITAMINOPHILIPHATITISTIA HomemaramansamanandMILamamalini S ॥१२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy