________________
श्रीदे.
१२३
बृहद् विक
चैत्व० श्री-10
यानुक्रमः
धर्म० संघा
.रविधी
॥१३॥
नंदसुन्दरीस्कन्दशीलवत्यः, सार्थवाहमीलनं, नन्दीपुरे
निर्यापथिकीसिदिः, पुष्कलीथावकसम्बन्धः धानलामः, वञ्चना, प्रतिभवं दाखिचं, कुणालायां जन्म, नमस्कारावध्ययनक्रमः,पाक्षिकपौषधः,साधर्मिकवात्सल्यं, समवसरणप्रकरणं, राजसन्मानादि, प्रवज्या, सनत्कुमारे युद्धादिजागरिका, वर्णादित्रिकम्, चन्द्रनरेन्द्रकथा, कनदेवः, क्षितिप्रतिष्ठिते सोमः पार्थगणधरः
११० कपुरे चन्द्रनृपः, कुसुमपुरे सुलभनृपः, वैराग्य, (देहादेः सिद्धावस्था, बासनद्वयम् (गाथा १२) सुमतिकथा, मदिले | कारागारादित्वं) दाहशान्तिः दीक्षा, चन्द्रनृपस्य भाविचक्रायुषः, सुमतिपुत्रो व्याधिमान्, पार्श्वजिनागमः, मल्लितीर्थ मोक्षः मल्लिजिनायतनं, चन्द्रनृपदीक्षा, देवत्वं, देशना, नीरोगस्य सुदर्शनामिघा, पार्थनिर्वाणादुद्वेगः, मिथिलायामानन्दः, दीक्षा, ध्यान, केवलं, योगनिरोषः, सिद्धशिला, सिद्धघ्यानं, स्तुतिचतुष्क, ज्ञानभानुमुनिः, मुद्रात्रिकं (गाथा १४ तः१७) देशना, सुमतेर्दीधा, सिद्धिय ११५ मुद्राविषयविभागः (गाथा १८)
१३२ त्रिदिनिरीक्षणविरतिः (गाथा १३) गान्धारश्रावककथा, मुद्रात्रिकव्यवस्था, (प्रणिपाते क्षितिनिहितजानुयुगलत्व) गन्धसमृद्धे मान्धारः, जिनजन्मादिभूमिवंदन, चतुर्विश- मुनिमतवैचित्र्यं, धर्मरुचिकथा,चम्पायां,सोमादयो विप्राः, तिस्तुतिः,(चतुष्कम् ) अष्टशतगुटिकाऽर्पणं, सुवर्णगुलिका- | कटुतुम्बकदानं, धर्मरुचेराराधना,सर्वार्थे गमनं, नागश्रिया अधिकारः, उदायनप्रद्योतयुद्ध, पर्युषणाक्षामणा, दशपुर- | निर्वासनं, षोडश रोगाः, पप्ठ्यां नारका, सुकुमालिका, निवेशः, संवत्सरसंख्या, माइलपूजा, त्रिःप्रमार्जनम्, |गोपालिकाशिया, स्वछन्दता, निदान, द्रौपदी, जिनपूजा,
१३१