Book Title: Bhini Kshanono Vaibhav
Author(s): Shilchandrasuri
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 62
________________ श्रीशान्तिनाथजिनगीतिः ।। शान्तिप्रभो ! शान्तिं कुरु सर्वाशिवानि निराकुरु भवदावशतशिखपावके बहुदग्धदेहोऽहं श्रये करुणासुधाब्धि त्वां द्रुतं शान्तिप्रभो ! शान्तिं कुरु... १ बहुदोषबब्बुलकण्टिकायां स्वं स्वयं प्रक्षिप्तवान् उद्धर ततो मां पीडयाऽऽर्तं हे प्रभो ! शान्तिं कुरु... २ दुनिदानवविकटवको मस्तकं न्यस्तं मया निहतोऽस्मि देव ! सुरक्ष मां शान्तिप्रभो ! शान्तिं कुरु....३ दुर्दम्यप्रसमसुमतिघरमरस्मरविकारमहोदधौ पतितो म्रिये तारय झटिति शान्तिप्रभो ! शान्ति कुरु... ४ मम शमय दोषान् रमय मयि सुगुणान् विभो ! करुणानिधे ! अथ दमय मम दुःशीलतां शान्तिप्रभो ! शान्ति कुरु.... ५ - Q Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74