Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 7
________________ भविष्यरच-100 चरित्रम् एते पूज्यप्रवरा अनेकशिष्यपरिवृताः आसन् तत् शिष्यपरम्परा च गुरुमालानुसारतो प्रदर्श्यते. उ० मेघविजयः प्रस्तावना पं० भोजबिजयः / पं मेरुविजयः तेजवि० पनि सुन्दरवि. प्रेमवि० धनवि० स्थिरवि० रुपवि० पं० माणिक्य वि. पं० भानु वि० भाणविजयः] पं. कुशलविजय [1810 शीतलजिनप्रतिष्ठाकृत् ] तच्छिष्यपरम्परामध्येऽपि पं मेरुविजयस्य उल्लेखो वर्षप्रबोध-शान्तिनाथचरित्रमध्ये कृतः, प्रेमविजय-तेजविजय-भाणविजयानां कृतयः गौर्जरभाषा निबद्धाः वर्तन्ते एतेषां पूज्यप्रवराणां मौर्जरभाषा निबद्धाः कृतयोऽपि विद्यन्ते तद्यथा विजयदेवनिर्वाणरास-पार्श्वनाथनाममाला-चतुविंशतय:-दशनाममालास्तवन-शासनदीपकस्वाध्याय-जैनधर्मदापकस्वाध्याय-आहारगवेषणास्वाध्यायप्रभृतयः / . सप्तसंधानकाव्यप्रस्तावना-जैनगुर्जरकविद्वितीयखण्ड-जैनसाहित्यसंक्षिप्तेतिवृत्तादिषु उ०मेघविजयवर्णनेऽपि न क्वाऽपि एतत्कथानकोल्लेखो दृश्यते. तथा भाण्डागरेऽपि तत्प्रतयः दुर्लभा एव. अस्मिन् ग्रन्थमुद्रणेऽपि एका अर्धशुद्धा प्रतिर्लब्धा एतेनैव ज्ञायते एषा कृतिरविश्रुता नवीना एवं प्रकटीक्रियते. RECESSAREEKEKARAK

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 170