Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 6
________________ भविष्यदत्त चरित्रम प्रस्तावना RECCCCXXXXCCIDIEOXOOK: वर्तित्वमेव प्रत्यपादि, एतद्ग्रन्थत्रयविरचनासमये तु विजयप्रभसूरिपट्टागतविजयरत्नसूरिराज्यकालो, तत्तद्ग्रन्थान्तप्रदर्शितप्रशस्तिदर्शनेनैव ज्ञायते. एतेषां विजयप्रभसूरिवराणां जन्म-दीक्षा--पन्यास--सूरिपदादीनां संक्षिप्तकालनिर्देशो प्रदर्श्यते / विजयप्रभसूरिवराणां 1677 वर्षे माघसितएकादश्यां कच्छदेशे मनोहरपुरे उकेशज्ञातीय सा० शिवगणभार्या भाणबाइ गृहे जन्म, संवत् 1686 वर्षे दीक्षा,१७०१ वर्षे पन्यासपद,१७१० वर्षे गान्धारबन्दरे सूरिपदं,१७१३ वर्षे भट्टारकम् 1719 वर्षे उनायां स्वर्गमनं, एतच्च दिग्विजयकाव्य-उपाध्यायरविवर्द्धनगणिरचितश्रीपट्टावलीसारोद्धारादितोऽवसेयम्. प्रस्तुतग्रन्थप्रशस्तिनिर्दिष्टविजयरत्नसूरिवराणां कदा जन्म, दीक्षा, सूरिपदं, स्वर्गमनं च तन्निर्दिश्यते // विजयप्रभसूरिवराणां पट्टे 63 विजयरत्नसूरिः तेषां पिता हीरानन्द, माता च हीरादे, पालनपुरे 1710 वर्षे जन्म, 1722 वर्षे दीक्षा, 1732 वर्षे नागोरपुरे सूरिपदम्, सर्वायुः 63 वर्षाणि प्रपाल्य सं. 1773 भाद्रकृष्णद्वितीयायां उदयपुरे स्वर्ग गतः अतः स्पष्टमेव तेषां कृतिमध्ये स्वनिर्दिष्टरचनाकालमनुसृत्य 1727 वर्षे आद्या कृतिः देवानन्दाभ्युदयकाव्यम्, चरमा च 1760 वर्षे सप्तसन्धानकाव्यम् / अस्य भविष्यदत्तचरित्रस्य रचनाकालो 1732 तो 1760 अन्तर्गतो सम्भाव्यते / एते महोपाध्यायमेघविजयाः विजयप्रशस्तिमहाकाव्यपृष्ट 597 तमे विजयसेनसूरिसकाशात् प्राप्तोपाध्यायपदान्मेघविजयाद्, सेनप्रश्ने प्रथमोल्लासे प्रदर्शितप्रश्नकारकोपाध्यायमेघविजयाद्, तस्मिन्नेव ग्रन्थे 87 पत्राङ्के प्रश्नकारकपण्डितमेघविजयाद्, अजितप्रभसूरिकृतशान्तिनाथचरित्रोपरि बालावबोधरचयितुः लक्ष्मीविजयगुरुभाणविजयगुरुमेघविजयादपि भिन्ना एव, आये त्रयः विजयसेनमूरिराज्ये वर्तिनः अन्तिमस्तु गुरुपरम्परया भिन्नः। यत।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 170