Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥३३१॥
| गपरिणया ते वन्नओ कालवन्नपरिणयावि जाव आयतसंठाणप० जे पज्जन्ता सुहमपुढवि० एवं चेव, एवं जहाणुपुवीए जस्स जइ सरीराणि इंदियाणि य तस्स तइ भाणियवा जाव जे पज्जत्ता सङ्घट्टसिद्ध अणुत्तरोववाइया जाव देवपंचिंदियवेउच्चियतेयाकम्मा सोइंदिय जाव फासिंदियपयोगपरि० ते वन्नओ कालवन्नपरि० जाव आययसंठाणपरिणयावि, एवं एए नव दंडगा ९ ॥ ( सूत्रं ३१० ) ॥
एकेन्द्रियादिसर्वार्थसिद्धदेवान्तजीवभेद विशेषितप्रयोगपरिणतानां पुद्गलानां प्रथमो दण्डकः, तत्र च 'आउक्काइयएगिंदिय एवं चेव'त्ति पृथिवीकायिकै केन्द्रियप्रयोगपरिणता इव अपकायिकै केन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः ' एवं | दुयओ'त्ति पृथिव्यप्कायप्रयोगपरिणतेष्विव द्विको-द्विपरिणामो द्विपादो वा भेदः - सूक्ष्मबादरविशेषणः कृतस्ते (स्तथा ते) जः | कायिकै केन्द्रियप्रयोगपरिणतादिषु वाच्य इत्यर्थः, 'अणेगविह' त्ति पुलाककृमिकादिभेदत्वाद् द्वीन्द्रियाणां त्रीन्द्रियप्रयोगपरिणता अप्यनेकविधाः कुन्थुपिपीलिकादिभेदत्वात्तेषां चतुरिन्द्रियप्रयोगपरिणता अष्यनेकविधा एंव मक्षिकामशकादिभे| दत्वात्तेषाम् एतदेव सूचयन्नाह - ' एवं तेहंदी' त्यादि ॥ 'सुहमपुढविकाइए' इत्यादि सर्वार्थसिद्धदेवान्तः पर्याप्त कापर्यासकविशेषणो द्वितीयो दण्डकः, तत्र 'एक्केके त्यादि एकैकस्मिन् काये सूक्ष्मबादरभेदाद्विविधाः पुद्गला वाच्याः, ते च प्रत्येकं | पर्याप्तकापर्यातकभेदात्पुनर्द्विविधा वाच्या इत्यर्थः ॥ 'जे अपजत्ता मुहमपुढवी' त्यादिरौदारिकादिशरीर विशेषणस्तृतीयो दण्डकः, तत्र च 'ओरालियतेया कम्म सरीरपओगपरिणय'त्ति औदारिक तैजसकार्मणशरीराणां यः प्रयोगस्तेन परिणता ये ते तथा, पृथिव्यादीनां हि एतदेव शरीरत्रयं भवतीतिकृत्वा तत्प्रयोगपरिणता एव ते भवन्ति, बादरपर्याप्त कवा
Jain Education International
For Personal & Private Use Only
८ शतके
उद्देशः १
पुनले प्रायोगिकप
रिणामः
सू ३१०
॥३३१॥
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 664