Book Title: Bhadrabahu Sanhita Part 1
Author(s): Bhadrabahuswami, Kunthusagar Maharaj
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti
View full book text ________________
498
उत्तरेण तु पुष्पस्य उत्तरेण तु रोहिण्यां उत्तरेणोत्तरं विद्यात्
उत्तरे त्वनयोः सौम्यो
उत्पद्यन्ते च राजानः
उत्पाता विकृताश्चागि
उत्पाता विविधा ये तु
उत्पाताश्च निमितानि
उत्पाताश्चापि जायन्ते
उत्संग: पूने स्वप्ने
उदकस्य प्रभुः शुक्रः उदयात् सप्तमे ऋक्षे
उदयास्तमने भूयो
उदयास्तमने ध्वस्ते
उदयास्मनेऽर्कस्य
उदये च प्रवागे च
उदये भारकरस्योल्का
उदीच्यां ब्राह्मणान् हन्ति
उदीच्यग्यथ पूर्वाणि
उद्गच्छ मोमम
उद्गच्छमानः सत्रिता
उद्गमानेनादित्यै
उद्गच्छेत मोममर्क
उद्भिजानां न जन्तूनां
उद्विजन्ति च राजानो
उपधानेन चक्रेण
उपसर्पति मित्रादि
उपाचरत्वासवाज्ये
उरोहीने तथाष्टादश
उलूका वा विडाला वा
उल्का तारापनिश्र्नय
उल्कादयो हृतान् हन्यु
उल्कानां पुलिन्दानां
उल्कानां प्रभवं रूपं
भद्रबाहुसंहिता
41[ उल्का नीचैः समा स्निग्धा 411 उल्कापात सनिर्घात्
274
उल्कापातोऽथ निर्धाताः
335
उल्का रूक्षेण वर्णेन
124
उल्कात् साधनं चात्रे
194
उल्कावत साधनं ज्ञेयं
240
357
उल्कावत् साधनं दिक्षु
उल्कावत् साधनं सर्वं
195 उत्काव्यूहष्वनीकेषु
442
404
311
351
383
86
287
28
24
73
27
उल्काऽशनिश्च धिष्ण्यं
उल्काऽशनिश्च विद्यच्च
उल्का समाना हेषन्ते
उल्का समासतो व्यासात्
उल्काता न प्रशस्यन्ते
उल्कास्तु बहवः पीता:
उल्कास्तु लोहिताः सूक्ष्मा
ऊ
ऊर्ध्वं प्रस्पन्दन्ते चन्द्र
ऊर्ध्व बृपो यदा न
स्थितं नृणां पाप
237
85
28
409
107
324
317
एकवर्णाजहि क्षीर
435 एकविंशं यदा गत्वा
ऋ
ऋक्षवानरसंस्थाना:
ए
एक द्वित्रिचतुः संख्य
एकपादस्त्रिपादो
473
एकविंशति यदा गत्वा
196 एकविशति वेलाभिः
399
400
310
16
एकादिशु शतान्तेषु एकोनविंशकं पर्व
एकादशी भयं कुर्यात्
एकादशे यदा भौमो
23
251
184
29
130
51,67,99
146
89
29
21
22
250
25
29
29
354
245
245
22
489
197
489
292
294
465
388
341
364
351
Loading... Page Navigation 1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607