Book Title: Bhadrabahu Sanhita Part 1
Author(s): Bhadrabahuswami, Kunthusagar Maharaj
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti

View full book text
Previous | Next

Page 592
________________ श्लोकानामकाराद्यनुक्रमः 505 164 185 50 द्विमाद हस्तिनारूढ: द्विगुणं धान्यमर्पण द्वितीयमण्डले शुक्रो द्वितीयायां तृतीयायां द्वितीयायां यदा चन्द्रद्वितीयाया: शिबिम्ब द्विनक्षत्रस्य पारस्य द्विपदश्चतुष्पदो द्विपदाचतुष्पदाः द्विपो ग्रहो मनुष्यो वा द्विमासिकास्तदा हे नक्षत्रे यदा सौरि: 242 241 371 365 88 465 75 370 408 368 21 331 382 433 धम रजः पिशाचाच 269 धूमः गिपगन्धो 266, 275 धूमकेतुं च सोमं च 389 धूमकेतुहतं मार्ग 352 धूमज्वाला रजो भस्म 467 धूमध्वजो धूमपाखो 320 धनाद्रश्च यो ज्ञेयः 193 धसबर्गा बहच्छिमा ४४, 195 अतिमदनविनाको 482वजाना न पताकानां 125 306 न काल नियता बंतुः नक्षत्रं ग्रहसम्पन्या 106 नधानं यदि वा केतु 344 नक्षत्रं यम्य पत्पुंसः 344 नक्षत्र शाक-वाहेन 436 नक्षत्रमादित्यवर्गों 3.36 नक्षत्रस्य चिह्नानि 285 नक्षत्रस्य यदा यच्छत 433 नक्षत्राणि चरेत्पंच 76 नक्षत्राणि महावन 236 नक्षत्राणि विमुञ्चन्त्यः 391 नक्षत्रे पूर्व दिग्भागे 122 नक्षत्रे मार्गवः सोमः 277, 295 नक्षत्रेषु तिथौ चापि 343 नगरेधूपसृष्टेषु 205 नगवेगमपुराण तु 344 नग्न प्रजितं दृष्ट्वा 456 न चरन्ति यदा ग्रासं 411 न जानाति निज नाय +15 नदीबक्षमा रामभन् 404 न पश्यति स्व कार्याणि 105 न पश्यन्ति आतुरच्छायां 266 नभस्तृतीयभाग च 332 411 332 163 धनधान्यं न विक्रेयं धनिनो जल-विप्रांश्च धनिष्ठादीनि प्राप्तव धनिष्ठाधनलाभाय धनिष्ठायां जलं हन्ति धनिष्ठास्था धनं हन्ति धनुरारोहते यस्तु धनुषां कबचाना च धन्वन्तरे समुत्पातो धनुषा यदि तुल्यः धर्मकार्यार्थ वर्तन्ते धर्मार्थकामा लुप्यन्ते धर्मार्थकामा हीयन्ते धर्मोत्सवान् विवाहांगन धान्यं तदा न विग्रेयं धान्यं पुनवंसी बस्ने धान्यं यत्र प्रियं विन्द्यान धान्यं चम्बनिति ज्ञेय धान्यस्यार्था नभन धारित याचित गर्ने धामिका: शुरगनाश्च 26 369 410 167 27 441 188 464 476 246 469 291

Loading...

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607