Book Title: Bhadrabahu Sanhita Part 1
Author(s): Bhadrabahuswami, Kunthusagar Maharaj
Publisher: Digambar Jain Kunthu Vijay Granthamala Samiti

View full book text
Previous | Next

Page 597
________________ 510 मुख्यकरान् यवनांश्च मुस्यामात्या स्त्रियः भेरीशंखमृदांगाश्च भेषाज महिषाकाराः भोक्तुं नवाम्बरं शस्त भोजने भयं विन्द्यात् भोजन कलिंगानुप भौतिकानां शरीराणां भोमान्तिरिक्षादिभेदा भीमेनापि हतं मार्ग भोमो वक्रेण युद्धे श्रमयेाकादिहा म मक्षिका वा पलंगी वा मघां विशाखां च ज्येष्ठा मधादीनि च सप्तैव मघानां दक्षिणं पापव मघानामुत्तरं पार्श्व मधायां च विशाखायां मधासु खारी विज्ञेया मता यत्र विपद्यन्तं मत्स्यभागीरथीनां मदमदन विकृतिहीनः मद्यानि रुधिराऽस्थीनि विशेत् स्वप्ने मधुराः क्षीरवृक्षाश्च मधुरे निवेशस्वप्ने मधुसपिस्तिवानां च मध्यदेशे तु दुर्भिक्षं मध्यमं ववचिदुत्कृष्टं मध्यमं राजाध्यक्ष - मध्यमे तु यदा मार्गे मध्यमे मध्यमं वर्ष मध्याह्न तु यदा चन्द्र भद्रबाहुसंहिता 287 मध्याहने बार्धरात्रे मध्येन प्रज्वलन् गच्छन् 181 194 मन्त्रज्ञः पादूरस्थो 22 मंन्त्रित्वा स्वमुखं रोगी मन्त्री न पश्यति छायाम् 493 233 266 16 309 242 मन्त्रेणानेन हस्तस्य मन्दक्षीरा यदा वृक्षाः मन्ददीप्तश्च दृश्येत् 185 414 343 मन्दवृष्टिमनावृष्टि मन्दोदा प्रथमे मासे 344 मरुस्थलों तथा भ्रष्ट 463 गर्दन रोहन्ति मलमुत्रादिवधोत्थ मलिनानि वर्णानि मल्लजा मालवे देश महतोऽपि समुद्भूतान महाकेतुश्च श्वेतश्च महाजनाश्च पीड्यन्ते महात्मानश्च ये सन्तो 280 281 276 127 203 280 महान्तश्चतुरसाश्च 472 महापिपीलिकाराशि: 224 महापलिकावृन्द 482 227 437 महाधान्यस्य महतां महाधान्यानि पुष्पाणि महामात्याश्च पीड्यन्ते महावृक्षो यदा शाखां महिपोष्ट्रख राख्दो मागधान् कटकालांच 409 283 मागधेषु पुरं ख्यातं 108 247 307 मानुष, पशुपक्षीणां 67 मानोरमानप्रभा युक्तो 355 मारुत तत्प्रभवा गर्भा मावशात् श्रवणे विन्द्यात् माघमोदकं विन्द्यात् 112 283 483 485 469 488 354 340 167 168 438 286 483 77 410 115 371 390 309 409 412 227 232 231 125 244 475 481 I 167 321 366 177 166

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607