Book Title: Be Ghadi Yog
Author(s): Dhirajlal Tokarshi Shah
Publisher: Muktikamal Mohan Granthmala
View full book text
________________
घी योग
આ કાયોત્સર્ગ પૂર્ણ કરીને લેગસ્સ સૂત્ર પ્રકટ રીતે બોલાય છેઃ
(७) दोगस सूत्र. लोगस्स उजोअगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसं पि केवली ॥१॥ उसममजिअं च वंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्पदंतं, सीअल-सिजंस--वासुपुजं च । विमलमणंतं च जिणं, धम्म संति. च वंदामि ॥ ३ ॥ कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमि, पासं तह वद्धमाणं च ॥ ४ ॥ एवं मए अभिथुआ, विहुय-रय-मला पहीण-जरमरणा। चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥ कित्तीय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्ग-बोहि-लाभ, समाहिवरमुत्तमं दितु ॥ ६ ॥ चंदेसु निम्मलयरा, आइचेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥ ७॥
અર્થ—લેકને ઉઘાત કરનારા, ધર્મરૂપી તીર્થને પ્રવdવનારા, રાગદ્વેષના વિજેતા અને કેવલ(જ્ઞાન)દ્વારા પૂર્ણતાને પ્રાપ્ત કરનારા વીસનું તથા અન્ય તીર્થકરોનું પણ કીર્તન કરીશ. ૧ ..श्री *पq, मतिनाथ, समवनाथ, मलिन नपाभी,

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88