Book Title: Atmapradip Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २०॥ ॥२१॥ ॥ २२ ॥ ॥२४॥ आत्मयोगस्य सामर्थ्य, मपूर्व हि विलोक्यते; भरतर्षिन संपाप, केवलज्ञानभास्करम्. आत्मसामर्थ्ययोगेन, संपाप केवलश्रियम् । प्रख्यातः पूर्ण आषाढो, धन्यो धन्यतमेषुच. कूमापुत्रो गृहे तिष्ठन्, केवलज्ञान माप्तवान् आत्मदृष्टिप्रभावोऽयं, केन वारयितुं क्षमः आत्मदृष्टिप्रभावेण, सदानन्दा स्सुसंयताः अधुनाऽपि विलोक्यन्ते, बाह्यदृष्टिपराङ्मुखाः आत्माऽसंख्यप्रदेशेष, स्थीयते शुद्ध दृष्टितः स्थिरत्वेनानुभूयेत, चिदानन्द महोदधिः चित्तं स्थिरं यदास्वस्मिन्, तदाऽन्तर्दष्टिभाग भवेत अन्तदृष्टिप्रतापेन, कार्य किमवशिष्यते. मित्रभावश्च जीवेषु, प्रमोदः सजनेषुच, कृपादृष्टिश्च दीनेषु, माध्यस्थ्यं भावयेच्छुभं. मैत्र्यादिभावनायुक्तो, हंसः पामोति शुद्धताम्। शुद्धतायाःप्रकर्षण, साक्षादात्मा प्रदृश्यते. अहिंसा सत्य मस्तेयं, ब्रह्मचर्य मकिञ्चनम् अपक्ष्य वस्तृसंत्याग, आत्म दर्शन हेतवः ईश्वरप्रणिधानाद्वा, सद्गुरोर्बोधतस्तथा; अनेकान्तनयज्ञाना, दर्शनं स्वात्मनो ध्रुवम्. वीतरागप्रभोः श्रद्धा, भक्त्या तद्गुण सेवनम् ; क्षमा शौचं च स्वाध्याय, मात्मदर्शनहेतवः ॥२५॥ ॥ २६॥ || २७ ॥ ॥ २८ ॥ ॥ २९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318