Book Title: Atmapradip Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 314
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०७ ॥ १५२ ।। ॥ १५४ ॥ ॥ १५५ ॥ ॥ १५६॥ गुह्याद् गुह्यतरं तत्त्वं, वच्मि शिष्या उपकृत; ज्ञानभक्तिं समालम्ब्य, भजन्तु साम्यभावनाम् शुद्धस्थिरोपयोगेन, ध्यानं कृत्वा हि मूर्धनि परब्रह्मीण संलीनो, भुञ्जेऽहं परमामृतम्. समाधिसन्निविष्ठोऽहं, मृत्युभीतिविवर्जितः मृत्युहरति प्राणांश्च, जीवो नित्यः सनातनः बाह्यं जानामि पश्यामि, तत्र न प्रतिवन्धता; स्वच्छादर्श स्वरूपमे. सर्व तत्र प्रभासते. पुण्यपापस्य भोगं हि, वस्तुतो न करोम्यई; अनिलेपतावस्थो, भासते ब्रह्मयोगिराद. रागद्वेषात्मिकां वृत्ति, संत्यजामि स्ववीर्यतः तत्त्वमस्यादिलक्ष्योऽहं. सम्यग्शुद्धात्मदृष्टितः ॐ सोऽहं ब्रह्म जापन, सर्वकर्म विलीयते; स्वात्मपरात्मनोरक्यं. तस्मिन् दृष्ट परात्मानि. परात्मनम्त्वहंदास. आधाभ्यासे विचार्यते; परिपक्वसमाधौतु, परब्रह्मास्मि निश्चितम् . सर्वकर्मक्षये जाते, परमात्मेति कथ्यते; आत्मैव परमात्माऽस्मि, कर्मोपाधिषभेदकृत. ध्यायामितं परात्मानं, सत्स्वरूपं सुखालय अन्तः स्वरूपमनोऽहं, पूर्णानन्द महोदधिः आत्मवीर्य समालम्व्य, धुन्वन् कमरजः कणान्; आत्माऽसंख्य प्रदेशानां, निर्मलीभावमाश्रये. ॥१५८ ॥ ।। १५९ ॥ ।।१६० ॥ ॥१२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318