Book Title: Atmapradip Granth
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 310
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषोपराग मुक्तोऽह, मात्मारामः सनातनः अनन्तज्ञान पर्याय, रनन्तज्ञानधारकः ॥ १०८ ॥ आत्मारामे पराभक्तिः, परब्रह्माणि मग्नता; पूर्णानन्दमयः पूज्यो, महादेवः स्वरूपभाक्. ॥ १०९ ॥ परानन्दकरं शुद्धं, शुद्धव्यक्तिप्रभासकम् ; धर्मदेवं सदापूज्यं, सद्गुरुं नौमि भावतः सद्गुरुस्तु स्वयंशुद्धः स्वात्मारामो निगद्यते वस्तुतः शब्दपर्याय, निर्वाच्यो रूपि द्रव्यतः ॥ १११ ॥ च्यानयोगेन गम्योऽहं सर्वशक्तिनिकेतनः मोहभावक्षयं नीत्वा, स्वादे ज्ञानामृतं स्वयम्. ॥ ११२ ॥ निन्दन्तु के स्तुवन्तुके, गालिदानं ददन्तु के साक्ष्यात्मा सर्व वस्तूना, मात्मज्ञानेन सर्वदा. अस्पोऽहमदाह्योऽह, मच्छेद्योऽहं निरञ्जनः मनः परोऽहमात्माऽस्मि, सूक्ष्मात् सूक्ष्मः परात् परः ॥ ११४ ।। पञ्चाक्षेषु ममत्वकि, तत्कृत्ये नवमात्मता; कर्मपङ्कनिहत्तत्वाः, प्रकाशे सर्ववस्तुनि. ॥ ११५ ॥ नटवद भवगेहेऽस्मिन्, नाटितं चित्रचेष्टितैः ज्ञातं निजात्मसामर्थ्य, जाग्रहात्मा प्रभासते. ॥११६ ॥ यादृक् सम्यक् स्वरूपंमे, तादृज् ज्ञातं गुरोगिरा; अनादिकालमिथ्यात्व, स्वमं नष्टं समुत्थितः आत्मस्वभावधर्मयं, साधयिष्यामि यत्नतः वस्तुतः सिद्धरूपोऽहं, सर्वसिद्धिमहालयः ॥११८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318