Book Title: Atmanand Prakash Pustak 027 Ank 04
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir બા એકમાન ૬ પ્રક. सर्वे च भूताः स्वमनोऽनुकूला न धर्मतत्वं प्रविदन्ति मूढाः ॥ केचि धर्म प्रलपन्ति कामे केचिच्च हिंसाकरणे वदन्ति केचिद्विवादे कपटे च केचिदित्थं लपन्तो विवदन्ति पापाः ।। (७) इर्ष्यादिदोषैश्व परस्परं ही (!) दुराशया: श्वान इव स्वजात्या भक्तायमाना जिन ! शासनं ते प्रनिन्दयिष्यन्ति हहा (!) किमु स्यात् ? (८) एवं प्रदीप्तो दवपावकोऽत्राऽऽ लभ्यामहे कं जलरूपमीश ! ? प्रवीतु वीर ! प्रहताऽखिलाघ।। किं त्वत्समोऽत्रक्षमकोऽस्तिकोऽपि ? १ अत्रार्थतः प्रलपिष्यन्तीति भविष्यत्कालोवेद्यः । वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्रेति व्याकरण नियमात् ।। २ एवमन्यत्राऽपि भक्ता इवाचरन्तीति भक्तायमानाः, वस:तस्तु न भक्ता इत्यर्थः । ३ शाशन निन्दायोग्यं व्यर्थक्केशादि कार्य कृत्वान्यारा निन्दायोग्यं करिष्यन्तीतिभावः । ४ दबाग्निः । ५ शान्तिकर्ता । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28