________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
બા
એકમાન ૬ પ્રક.
सर्वे च भूताः स्वमनोऽनुकूला
न धर्मतत्वं प्रविदन्ति मूढाः ॥
केचि धर्म प्रलपन्ति कामे
केचिच्च हिंसाकरणे वदन्ति केचिद्विवादे कपटे च केचिदित्थं लपन्तो विवदन्ति पापाः ।।
(७) इर्ष्यादिदोषैश्व परस्परं ही (!)
दुराशया: श्वान इव स्वजात्या भक्तायमाना जिन ! शासनं ते प्रनिन्दयिष्यन्ति हहा (!) किमु स्यात् ?
(८) एवं प्रदीप्तो दवपावकोऽत्राऽऽ
लभ्यामहे कं जलरूपमीश ! ? प्रवीतु वीर ! प्रहताऽखिलाघ।।
किं त्वत्समोऽत्रक्षमकोऽस्तिकोऽपि ?
१ अत्रार्थतः प्रलपिष्यन्तीति भविष्यत्कालोवेद्यः । वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्रेति व्याकरण नियमात् ।।
२ एवमन्यत्राऽपि भक्ता इवाचरन्तीति भक्तायमानाः, वस:तस्तु न भक्ता इत्यर्थः ।
३ शाशन निन्दायोग्यं व्यर्थक्केशादि कार्य कृत्वान्यारा निन्दायोग्यं करिष्यन्तीतिभावः । ४ दबाग्निः । ५ शान्तिकर्ता ।
For Private And Personal Use Only