SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir બા એકમાન ૬ પ્રક. सर्वे च भूताः स्वमनोऽनुकूला न धर्मतत्वं प्रविदन्ति मूढाः ॥ केचि धर्म प्रलपन्ति कामे केचिच्च हिंसाकरणे वदन्ति केचिद्विवादे कपटे च केचिदित्थं लपन्तो विवदन्ति पापाः ।। (७) इर्ष्यादिदोषैश्व परस्परं ही (!) दुराशया: श्वान इव स्वजात्या भक्तायमाना जिन ! शासनं ते प्रनिन्दयिष्यन्ति हहा (!) किमु स्यात् ? (८) एवं प्रदीप्तो दवपावकोऽत्राऽऽ लभ्यामहे कं जलरूपमीश ! ? प्रवीतु वीर ! प्रहताऽखिलाघ।। किं त्वत्समोऽत्रक्षमकोऽस्तिकोऽपि ? १ अत्रार्थतः प्रलपिष्यन्तीति भविष्यत्कालोवेद्यः । वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्रेति व्याकरण नियमात् ।। २ एवमन्यत्राऽपि भक्ता इवाचरन्तीति भक्तायमानाः, वस:तस्तु न भक्ता इत्यर्थः । ३ शाशन निन्दायोग्यं व्यर्थक्केशादि कार्य कृत्वान्यारा निन्दायोग्यं करिष्यन्तीतिभावः । ४ दबाग्निः । ५ शान्तिकर्ता । For Private And Personal Use Only
SR No.531313
Book TitleAtmanand Prakash Pustak 027 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1929
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy