SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir મહાવીર ક્ષવિલાપ. = = == a === ==== महावीर मोक्षविलाप (अनुष्टुप) हा (1) देव ! किं कृतं स्वामिन् ! अस्माकं चित्तचन्द्रमः । ___ जाता निर्नायकाः सर्वे कलौ हालाहलोपमे ॥ (२) महो (!) स्वर्भू- वोलोक त्राता यातोऽधुना शिवम् । त्रैलोक्य भावतीक्ष्णांशु स्वरो भगवान् गतः ॥ नन्दिवर्धन भूपाद्या गौतमादि महर्षयः । वीरा धीरा भवन्तोऽपि विलपन्ति सुराधिपाः ॥ (४) (उपजाति) क वीर ! यातो बहु कष्ट काले। धन्वन्तरिस्त्वं बहु रोगयुक्तान मुक्त्वा, दयालो ! यदि नः समं हि तिष्ठेस्तदा का चतिराऽऽस्पृशेवाम् १ प्रस्तोऽद्य लोके जगतीप्रदीपो जातश्च तेनैव महान्धकारः। १ त्रिलोकस्थ पदार्थ प्रकाशने-( ज्ञाने ) सूर्यः । २ दीप्तः ३ स्वच्छन्द चारिणः । For Private And Personal Use Only
SR No.531313
Book TitleAtmanand Prakash Pustak 027 Ank 04
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1929
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy