________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
મહાવીર ક્ષવિલાપ.
= = ==
a
===
====
महावीर मोक्षविलाप
(अनुष्टुप) हा (1) देव ! किं कृतं स्वामिन् ! अस्माकं चित्तचन्द्रमः । ___ जाता निर्नायकाः सर्वे कलौ हालाहलोपमे ॥
(२) महो (!) स्वर्भू- वोलोक त्राता यातोऽधुना शिवम् ।
त्रैलोक्य भावतीक्ष्णांशु स्वरो भगवान् गतः ॥
नन्दिवर्धन भूपाद्या गौतमादि महर्षयः ।
वीरा धीरा भवन्तोऽपि विलपन्ति सुराधिपाः ॥
(४)
(उपजाति) क वीर ! यातो बहु कष्ट काले।
धन्वन्तरिस्त्वं बहु रोगयुक्तान मुक्त्वा, दयालो ! यदि नः समं हि
तिष्ठेस्तदा का चतिराऽऽस्पृशेवाम् १
प्रस्तोऽद्य लोके जगतीप्रदीपो
जातश्च तेनैव महान्धकारः। १ त्रिलोकस्थ पदार्थ प्रकाशने-( ज्ञाने ) सूर्यः । २ दीप्तः ३ स्वच्छन्द चारिणः ।
For Private And Personal Use Only