Book Title: Atmanand Prakash Pustak 027 Ank 04
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir મહાવીર ક્ષવિલાપ. = = == a === ==== महावीर मोक्षविलाप (अनुष्टुप) हा (1) देव ! किं कृतं स्वामिन् ! अस्माकं चित्तचन्द्रमः । ___ जाता निर्नायकाः सर्वे कलौ हालाहलोपमे ॥ (२) महो (!) स्वर्भू- वोलोक त्राता यातोऽधुना शिवम् । त्रैलोक्य भावतीक्ष्णांशु स्वरो भगवान् गतः ॥ नन्दिवर्धन भूपाद्या गौतमादि महर्षयः । वीरा धीरा भवन्तोऽपि विलपन्ति सुराधिपाः ॥ (४) (उपजाति) क वीर ! यातो बहु कष्ट काले। धन्वन्तरिस्त्वं बहु रोगयुक्तान मुक्त्वा, दयालो ! यदि नः समं हि तिष्ठेस्तदा का चतिराऽऽस्पृशेवाम् १ प्रस्तोऽद्य लोके जगतीप्रदीपो जातश्च तेनैव महान्धकारः। १ त्रिलोकस्थ पदार्थ प्रकाशने-( ज्ञाने ) सूर्यः । २ दीप्तः ३ स्वच्छन्द चारिणः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28