Book Title: Atmanand Prakash Pustak 027 Ank 04
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
મહાવીર ક્ષવિલાપ.
@
=
=
==JENa
=
=
सूर्यश्रिये वीरविभौ प्रयाते
लोकादमुष्मात्तु शिवं, कलौ हा (!) पापान्धकारः प्रसरीसरीति
भव्याब्जवृन्दा मलिनीभवन्ति ।।
मोहादि चौराश्च यदृच्छयैवसत्तच.
लक्ष्मी भविनां हरन्ते पाखण्डिघूका प्रबलं सुलभ्य सम्यक्त्वहंसं बहु दुःखयन्ति ।। (११)
-~-द्वाभ्यांयुग्मम् ( अनुष्टुप् ) श्रयामहेऽद्यकनाथं कधिं ब्रूमहे स्वकम् कञ्च नत्वा स्वमौलिं च पवित्रीकूर्महे विभो !
(१२) भावोद्योते प्रभौ याते हस्तिपालादिकैर्नपैः ट्रॅव्योद्योतः कृतो दीपैस्ततो दीपालिकोद्गता
मुनिहिमांशुविजयोऽनेकान्ती शिवपुरी
मूर्यतुल्ये । २ पापमेवान्धकारः । ३ भव्या एव कमलसमूहाः । ४ सकोचं-अवनतिं प्राप्नुवन्ति । ५ मिथ्योपदेशेनान्येमतान्तरीयाः सद्धर्मदूषयन्तीभावः । ५ अपराधं दुखं वा । ७ सत्य प्रकाशे ( वीरप्रभौ )। ८ तेनः कायजन्यआलोकः । ९ तद्विनादारभ्य । १० उद्धृता पर्वत्वेनारब्धेति भावः ॥
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28