Book Title: Atmanand Prakash Pustak 009 Ank 03 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 1
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - MAHAPA-AAP - - - PHILE OverseTUrlscovereswwwewe:पुस्त मुं. विम संवत् १८६७. मासा. 23 ३. Rrrrrrrrrrrrrrrnannn શ્રીમદ હેમચંદ્ર સૂરિકૃત શ્રી મદ્દાવર જિન સ્તોત્ર (व्याच्या सहित.) (લેખક મુનિરાજ શ્રી કરવિજયજી મહારાજ) अगम्यमध्यात्मविदामवाच्यं वचस्विनामश्वतां परोक्षम् । श्रीवर्धमानानिधमात्मरुपमहं स्तुतेर्गोचरमानयामि ॥१॥ स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चमः। इदं विनिश्चित्यतवस्तवंवदन बानिशोऽप्येष जनोऽपराध्यति ॥२॥ क सिघसेनस्तुतयोमहार्था अशिक्षितालापकमा कचैषा । तथापि युयाधिपतेः पथस्यः स्खन्नातिस्तस्यशिशुनेशोच्यः॥३॥ जिनेन्द्रयानेव विवाधसे स्म दुरन्तदोषान्विविधैरुपायैः। त एवचित्रं त्वदसूययेव कृताः कृतार्थाः परतीर्थनाथैः ॥४॥ यथा स्थितंवस्तु दिशभधीश न तादृशं कौशलामाश्रितोऽसि । तुरंगशृङ्गाएयुपपादयद्भयो नमः परेन्यो नवपालतेन्यः ॥ ५॥ जगत्यनुध्यानरमेन शश्वत्कृतार्थयत्सु प्रसनं भवत्सु । किमाश्रितोऽन्यैःशरणं त्वदन्यः स्वमांसदानेन वृथा कृपाळुः ॥६॥ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 26