Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 5
________________ अनुक्रमः पृष्ठाङ्क ४१८ ocococcc ४२३ ४२३ ४२४ ४२५ ४३२ द्वितीयः परिच्छेदः एकत्वपृथकत्वैकान्त परीक्षा आ. अद्वैतवादः तन्निराकरणं च (का. २४-२७) अ. अद्वैतक्रियाकारकादिभेदासङ्गतिः । ३वि. जाग्रत्स्वप्नदशयोरनुपपत्तिदर्शनम् वि. अपरोक्षज्ञाननिराकरणम् मधुसूदनसरस्वतीमते दृष्टिसृष्टिवादनिराकरणम् व्यवहारवादिवेदान्तनिराकरणम् ब्रह्माद्वैतवाद: (पूर्वपक्षः) ब्रह्माद्वैतवादनिराकरणम् वि. अभेदवादः (श्रीहर्षोत्थापित: पूर्वपक्षः) अभेदवादः ( उत्तरपक्षः) पृथक्त्वै कान्तनिराकरणम् (का. २८-२९) न्यायवैशेषिकमतनिराकरणम् पृथक्त्ववादः निरन्वयक्षणिकलक्षणपृथक्त्वपक्षनिराकरणम् (का. २९) बौद्धाभिमतसन्तानवाद: सन्तानवादनिराकरणम् स्याद्वादाभिमतसन्तानलक्षणम् प्रत्यासत्तिविचार: विज्ञानाद्वैतवादविचारणा सदन्तरत्वविमर्शः अ. सामान्यस्यावास्तवत्वे दोषान्तरप्रदर्शनम् ४३४ ४३६ ४३६ ४३७ ४३९ ४३९ ४४० ४४१ ४४१ ४४३ ४४३ ४४४ १. आ० = आप्तमीमांसा । २. अ० = अष्टसहस्री । ३. वि० = अष्टसहस्रीतात्पर्यविवरणम् ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 294