Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
॥ द्वितीयः परिच्छेदः ॥
अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुद्धयते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥२४॥
श्रोतव्याष्टसहस्री श्रुतैः किमन्यैः सहस्रसङ्ख्यानैः ।
विज्ञायते ययैव स्वसमयपरसमयसद्भावः ॥ (भा०) सदायेकान्तेषु दोषोद्भावनमभिहितमाचार्यैः । केवलमद्वैतैकान्ताभ्युपगमान्न तावतानेकान्तसिद्धिरिति चेत्, न प्रत्यक्षादिविरोधात् । न हि कस्यचिदभ्युपगममात्रं प्रमाणसिद्धं क्रियाकारकभेदं प्रतिरुणद्धि क्षणिकाभ्युपगमवत् ।
- अष्टसहस्रीतात्पर्यविवरणम् षट्तर्काम्बुधिसम्प्लवव्यसनितां व्यालोडनं दिक्पटग्रन्थानां सितवाससां च समये निःशङ्कसङ्क्रीडनम् । जानन्तु प्रतिवादिनः सहृदयाश्चानन्दिनः सन्त्वितः, सम्भाव्येति कृतो विनोदरसिकैरस्माभिरेषः श्रमः ॥२॥ (शार्दूल०) यत्तीर्थे विमले क्रियोज्ज्वलगुणैः संसेविते साधुभिः, गच्छ: स्वच्छतरस्तपाह्वय इह प्राप्तः प्रसिद्धि पराम् । सामाचार्यपि चारुतामचकलत्तत्रैव मैत्रीगृहं, तं श्रीवीरजिनेन्द्रमप्रतिहतानन्दाय वन्दामहे ॥१॥ [शार्दूल०] सन्नयोत्प्रेक्षयाऽकम्प्रसम्प्रदायाश्रयान्मम ॥
व्याख्यातुर्जेनतन्त्राणां विलं हरतु भारती ॥२॥ अद्वैतैकान्तनिरासपूर्वकमेकत्वपृथक्त्वसप्तभङ्गीसाधनायोपक्रमते-अद्वैतैकान्त

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 294