Book Title: Ashtasahastritatparya Vivaranam Part 2
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 10
________________ 정 अ. 정 विशुद्धिसङ्कलेशयोः लक्षणम् विशुद्धिसङ्कलेशयोः बन्धमाश्रित्य नयविभाग: शुभाशुभमिश्रबन्धविमर्शः सिद्धयोगस्य बन्धविषये बाह्यहेतुरकिञ्चित्कर इति दिगम्बरमतखण्डनम् wwww 칭 칭 ६२४ ६२४ wwwwwww ६३० ६३० आ० दशमः परिच्छेदः बन्धमोक्षहेतुज्ञानाज्ञानैकान्तपरीक्षा आ० ज्ञानाज्ञानैकान्तवादप्रतिविधानम् (का. ९६) ज्ञानाभावरूपाज्ञानस्य बन्धहेतुत्वमिति मतखण्डनम् साङ्ख्याभिमतज्ञानैकान्तवादनिराकरणम् मिथ्याज्ञानस्वरूपाज्ञानस्य बन्धहेतुत्वमिति मतखण्डनम् बन्धहेतुभूताज्ञानादिविमर्शः नैयायिकमतखण्डनम् बौद्धमतखण्डनम् बौद्धाभिमतमोक्षतत्त्वखण्डनम् बौद्धाभिमतमोक्षतत्त्वविमर्शः आ. उभयैकान्तावाच्यतैकान्तप्रतिविधानम् (का. ९७) मोहस्य बन्धहेतुत्वम् (का. ९८) केवलिनः प्रकृतिबन्धस्याकिञ्चित्करत्वख्यापनम् कषायविशिष्टाज्ञानत्वेन बन्धहेतुताविमर्शः गुणरूपकर्मवादिन्यायमतनिरासः ईश्वरस्य बन्धहेतुत्वप्रतिविधानम् (का. ९९) सृष्टेरनादित्वव्यवस्थापनम् ईश्वरकर्तृत्ववादः शुद्ध्यशुद्ध्योः मोक्षहेतुत्वम् (का. १००) भव्याभव्यत्वयोर्लक्षणम् प्रमाणतत्त्वनिरूपणम् (का. १०१) प्रमाणलक्षणम् अनेकान्ते विरोधपरिहारः सौगताभिमतस्मृत्यप्रामाण्यवादखण्डनम् प्रत्यभिज्ञायाः पृथक्प्रामाण्यप्रसाधनम् तर्कस्य पृथक्प्रामाण्यप्रसाधनम् ur Mm. ६३२ ६३३ ६३५ आ. ६४८ ६४८ आ. ६५० ६५० ६५१ ६५६ ६५७ ६५८

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 294