Book Title: Anusandhan 2015 12 SrNo 68
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-६८
११७
६
८५
१७७
१४५
२४
७१
१४०
M
ar
N
Or
m
स्वस्तिपद्मा सदा यस्य पदपद्मावशिश्रयत् स्वस्तिश्रियं तनुमतां तनुतां स शान्तिर्यन्नासिका स्वस्तिश्रियं वस्तनुतां स नाथः कृपार्द्रचेता इह शान्ति० स्वस्तिश्रियं श्रीजिनराट सिषेवे शान्तीशिता स्वस्तिश्रियं स शान्तिर्दिशतु सतां यस्य दर्शनं नित्यम् स्वस्तिश्रियं सृजतु नेमिजिनेन्द्रचन्द्रः प्राज्य० स्वस्तिश्रियः केवलसम्पदश्च चक्रित्वलक्ष्म्या: स्वस्तिश्रियः प्रस्तुतवस्तुकर्तुनिःशङ्कमङ्कम् स्वस्तिश्रियः प्रेयस ईश्वरस्य प्रजापतेरप्यभिभूतिहेतुम् स्वस्तिश्रियः सन्ततमाश्रयन्ते यत्सुप्रसादैविषयी० स्वस्तिश्रियः सेवधिरद्वितीयः श्रीपार्श्वसार्वो स्वस्तिश्रिया युक्तमसेवि यस्य स्वभ्रातृशङ्खाश्रित० स्वस्तिश्रिया येन समं विलासाः पूर्णीकृताशा: स्वस्तिश्रियां चन्दिरमन्दिरं सद्देवाधिदेवम् स्वस्तिश्रियां चारुकुमुद्वतीनां विधुः समुल्लास० स्वस्तिश्रियां निधिरयं किल पूर्णचन्द्रः स्वस्तिश्रियां मन्दिरमिन्दिरालीमिन्दिन्दिरालीव यः स्वस्तिश्रियां सन्ततये स देवः श्रीविश्वसेन० स्वस्तिश्रियां सुन्दरमन्दरेण यदीयपादाम्बुज० स्वस्तिश्रियामप्रतिरूपरूपाः सर्वेऽपि देवासुरमर्त्यभूपाः स्वस्तिश्रियामभयदं समुपास्महे तमेकाश्रयम् स्वस्तिश्रियामाश्रयणीयमीश! यमाश्रिता भव्यजना स्वस्तिश्रियामाश्रयणीयमीशमाश्रयन् सुविश्रुतम् स्वस्तिश्रियामाश्रयणीयमूर्तिः सुरद्रुवन्निर्मित० स्वस्तिश्रियाऽन्वितो दद्यान्नो नाभेयः स शं जिनः स्वस्तिश्रियाऽलङ्कृत ईश्वरोऽग्यः सर्वज्ञ आनन्द० स्वस्तिश्रियाऽसेवि यदह्रिपद्म सदा प्रफुल्लम् । स्वस्तिश्रियाऽऽश्रितपदं विपदन्तकारी भव्या भजध्व० स्वस्तिश्रियाऽऽश्रितमनिन्दितमंह्रिपद्मम् स्वस्तिश्रियेऽस्तु विमलाद्रिरनन्ततीर्थयात्रा० स्वस्तिश्रियो यान्ति सदाऽतिपुष्टिं यदीयविश्वा०
१६४
६७ १३४
३४
६८
७२
१४९
१०७
१५२
१३७
१७४
به
ن
१३९

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147