Book Title: Anusandhan 2012 03 SrNo 58
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 8
________________ अनुसन्धान-५८ (१) अज्ञातकर्तृकं स्तम्भनाधिपपार्श्वनाथ स्तोत्रम् गीवार्णचक्र-नरनायकवृन्दवन्द्यं भव्यावलीकमलबोधनसूरराजम् । कल्याणकल्पतरुसेचनवारिवाहं श्रीस्तम्भनाधिपमहं प्रणमामि पार्श्वम् ॥१॥ देवाधिदेव ! तव पादपयोजयुग्मं सम्प्राप्य साधुजनलोचनषट्पदाली । प्राप्य प्रमोदमकरन्दरसं सुहृद्यं संवेदयत्यतितरां सुखपकमग्ना ॥२॥ आनन्दपूरकलिताऽमल एष घस्रो यस्मिँस्त्वदीयवदनाम्बुजदर्शनं मे । पक्षोऽतिदक्षजनवर्ण्य इहातिजज्ञे स्वान्तं त्वदीयगुणसङ्गरतं च यत्र ॥३।। मासोऽयमत्र सुखराशिनिवासभूतो वर्षं सहर्षमिति नाथ ! विचारयामि । एतयुगं सुगममत्र विवेकपूर्ण त्वपादपङ्कजमहं च यदा महेयम् ॥४॥ देवाद्रिरेष जिनराज ! न कोमलाङ्गो रत्नाकरोऽपि लवणत्वरसो न रम्यः । पक्षद्वयेऽपि दिनमेकमयं विहाय चन्द्रः कलापरिकराऽपरिपूर्णभावः ॥५॥ युक्तो महाविषधरैः किल चन्दनद्रुः प्रत्युग्रतापजनकस्तरणिः प्रतीतः । कल्पद्रुमोऽपि तरुजातिरयं विचेताः केनोपमा तव ततो मयका विधेया ॥६।। (युग्मम्) त्वं नाथ ! देवतरुतोऽभ्यधिकं वदान्य आमुष्मिकैहिकसुखौघविधानदक्षः ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 175