Book Title: Anusandhan 2011 02 SrNo 54
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 151
________________ १४२ अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २ कृते यथेष्टसिद्धिस्तत्सम्बोधने - हे समुद्रविजयनरराज - शिवासुतसन्मते !! जनानां समूहो जनता, समूहे ऽर्थे तल्-प्रत्ययः । जनताया- - जनसमूहस्य जननं-जन्म तदेव जलधिः- समुद्रस्तस्य तस्मिन् वा तारणरूपा तरिरिव तरिर्यः स, तत्सम्बोधने-हे जनता-जननजलधितारणतरे ! त्वं जय । सवनं- - सावः क्षयः, षोऽन्तकर्मणि, अस्माद् भावे घञ्-प्रत्ययः । सावरूपो भावः सावभावः, तद्धितीय - ठक्-प्रत्ययः, क्षायिकभावो निश्चलभावइति यावत्, सप्तक्षये क्षायिक इति श्रुतेः । यद्वा षुप् सवैश्वर्ययोरस्मादपि घञि कृते सावभावो-बालभाव ऐश्वर्यरूपभावो वा । तत्र त्वं योगीन्द्रः सन्नपि मित्रादि प्रेरणया आयुधशालायां सहसो बलस्य लवो-लेशस्तेन जितस्तिरस्कृतो हरिर्विष्णुर्येन सः । द्वितीयपक्षेऽपि नेमेर्बलवर्णनावसरे हरिपदेन लक्षणया इन्द्रसामानिकसुरो ग्राह्यः, शेषं तथैव । एतत् सर्वमितिहासादौ प्रसिद्धमेव । तत्सम्बोधने-हे सावभाव-योगीन्द्रसहोलवजितहरे ! इति ॥१॥ जय जय जनदुर्वारमारमदगिरिपवे !, सजलजलदशितिवर्णसवर्णतनुच्छवे ! । जय जय जगति प्रमदकुमुदहिमदीधिते !, करुणारसकूपारविमोचितपशुसिते ! ॥२॥ जय जय जनदुर्वारेति । जनैर्दुःखेन वार्यते इति जनदुर्वारः, स एव मारस्याऽनङ्गस्य मदोऽहंकारः, स एव गिरिः - पर्वतस्तस्य तत्र वा समूलोन्मूलने पविरिव पविर्वज्र इव वज्रो यः सः । 'ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पवि’रित्यमरः । तस्य सम्बोधने - हे जनदुर्वारमारमदगिरिपवे ! त्वं जय । यद्वा मारश्च मदश्चेति द्वन्द्वे कृते पश्चात् बहुव्रीहिरित्यपि साधु । सजलो जलयुक्तो यो जलदो - मेघस्तस्य यो शितिवर्णः-कृष्णवर्णस्तत्सवर्णा तुल्या तनोः शरीरच्छविर्द्युतिर्यस्य सः, तस्य सम्बोधने - हे सजलदशितिवर्णसवर्णतनुच्छवे ! । जगति-संसारे प्रमदो य: सौरभ्यगुणविशिष्टः, कुमुदं सितकमले (लं) कुमुदिनीरूपं वा तद्विकाशने, हिमा दीधितिर्यस्य स हिमदीधितिश्चन्द्रश्चन्द्र इव चन्द्रो यः सः । यथा गगनस्थचन्द्रः कमलवनं प्रकाशयति तथा त्वं तु

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209