Book Title: Anusandhan 2011 02 SrNo 54
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
फेब्रुआरी २०११
१६३
Gonzalez-Reimann, Luis: The Mahābhārata and the Yugas,
New York: Peter Lang, 2002. Jaini, Padmanabh S.: ”Jaina Purānas: A Purānic Counter Tradi
tion,” in Collected Papers on Jaina Studies. Delhi:
Motilal Banarsidass, 2000 Jaini, Padmanabh S.: "Pāndava-Purāna of Vādicandra (Text
and Translation)", in Journal of Indian Philosophy, (Cantos I and II) Vol. 25, 1997; (Cantos III and IV) Vol. 25, 1997; (Cantos V and VI), Vol. 26, 1998.
Dorderechtt, Netherlands: Kluver Academic Publishers. ORIGINAL PASSAGES : (1) Prabhavakacarita: Vyåsa-sandarbhitåkhyane shri Gångeyah pitåmahah/ yuddhapraveshakåle "såvuvåca svam paricchadam//158/ mama pråņaparityåge tatra samskriyatåm tanuh na yatra ko'pi dagdhah pråg bhumikhande sadå shucau//159/ vidhåya nyåyyasamgråmam muktapråņe pitåmahe/ vimrishya tadvacas te ‘ngam utpåtyåsya yayur girau//160/ amånushapracåre ca shringe kutrápi connate/ amuncan devatåvåni kåpi tatrodyayau tadå//161// tathả hiatra Bhishmashatam dagdham Påndavånåm shatatrayam/ Dronåcåryasahasram tu Karnasamkhyå na vidyate//162/ etad vayam ihåkarnya vyamrishảma svacetasi/ bahủnåm madhyatah ke ‘pi ced bhaveyur Jinåshritåh//163|| girau Shatrunjaye teshåm pratyakshåm santi murtayah/ shriNåsikyapure santi shrimac Candraprabhålaye//164// Kedåre ca mahåtirthe ko’pi kutråpi tadratah/ bahủnåm madhyato dharmmam tatra jnånam na nah sphutam
//165/ Smårtå apy anuyujyantåm vedavidyåvishåradåh/ jnånam kutrápi ced Gangå nahi kasyåpi paitriki//166// råjå shrutvå’ha tat satyam vakti Jainarshir esha yat/ atra brůtottaram tathyam yady asti bhavatåm mate//167/

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209