Book Title: Anusandhan 2006 06 SrNo 36
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ 26 अनुसन्धान ३६ का ते पणवबीय अरिहं नमो जिणाणं ति एअ साहीय । अडयालीसं णेया सम्मं सुगुरूवएसेणं ॥५॥ ते पणवत्ति गाथा । ते इति प्राकृतत्वान्नपुंसकस्य पुंस्त्वम् । तानि लब्धिपदानि प्रणव- कारो मायाबीजं-झाकारोऽर्हमिति सिद्धबीजम् । एतत्पूर्वकं 'नमो जिणाण' मिति पदम् । झा अहँ नमो जिणाणं' इत्येवमादीन्यष्टचत्वारिंशत्संख्यानि सम्यक सुगुरूपदेशेन ज्ञेयानि । एतेषां नामानि माहात्म्यानि च लब्धिकल्पादवसेयानि । इह त्वाराधनविधिना पुस्तकलिखने दोष इति न लिखितानि ॥५॥ तं तिगुणेणं माया-बीएणं सुद्धसेअवन्नेणं । परिवेढिऊण परिहिइ तस्स गुरुपाउए नमह ॥६॥ तं तिगुणेणं ति गाथा । तत् - पीठादिलब्धिपदान्तं त्रिगुणेन शुद्धश्वेतवर्णेन मायाबीजेन-साकारेण परिवेष्टयित्वा तस्य परिधौ गुरुपादुका नमत । अत्रायं भावः-सर्वयन्त्रस्योद्धर्वं झाकारं विलिख्य तस्येका[रा]त् सर्वयन्त्रपरिक्षेपरूपां रेखां त्रिर्वालयित्वा चतुर्थरेखार्द्धप्रान्ते क्रों इत्यक्षरं लिखेत् । तस्य च परिधौ गुरुपादुका लिखेत् ॥६॥ ता एवाऽऽह अरिहं-सिद्ध-गणीणं गुरु-परमा-ऽदिट्ठ-णंत-सुगुरूणं । दुरणंताण गुरूणं सपणवबीआउ ताओ अ ॥७॥ अरिहंसिद्धगणीणमिति गाथा । अर्हतां पादुकाः १, सिद्धानां २, गणीणंति आचार्याणां ३, गुरूणां ४, परमगुरूणां ५, अदृष्टगुरूणां ६, अनन्तगुरूणां ७, दुरणंताणंति अनन्तानन्तगुरूणां ८, इत्येवमष्टानामपि ताः पादुकाः सप्रणव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70