Book Title: Anekant Tattva Mimansa Author(s): Trailokyamandanvijay Publisher: ZZ_Anusandhan View full book textPage 8
________________ फेब्रुआरी - २०१२ ८७ तच्चाऽशेषविशेषप्रकाशकमप्रतिबन्धात् ॥२.१.४१।। अशेषसामान्यविषयकमिदमेव केवलदर्शनमित्येके ॥२.१.४२।। एतत्समकालं सामान्यावगाहि दर्शनमन्यदित्यन्ये ॥२.१.४३॥ भिन्नकालं तदित्यपरे ॥२.१.४४॥ लङ्घनतापादेरिव नाऽस्याऽत्यन्तं प्रकर्षः ॥२.१.४५।। नोभयोर्वैषम्यात् ॥२.१.४६॥ नेष्टमात्रगं हेतोरविशेषात् ॥२.१.४७॥ सिद्धिस्तु प्रमेयत्वादेः ॥२.१.४८।। न च नित्यमेवेदं, जगत्कर्तुरसिद्धः ॥२.१.४९॥ निर्दोषोऽर्हन्नेव तद्वान्, न बुद्धादिः ॥२.१.५०।। तस्य च कवलाहारो न विरुद्ध [इति] ॥२.१.५१॥ ॥ इति द्वितीयाध्याये प्रथमः पादः ॥ अस्पष्टं द्वितीयम् ॥२.२.१।। स्मृत्यभिज्ञानोहानुमानागमैस्तत् पञ्चधा ॥२.२.२।। संस्कारमात्रजा स्मृतिः ॥२.२.३।। विषय-प्रमात्वयोः पारतन्त्र्येऽपि प्रामाण्यमनुमानवत् ॥२.२.४॥ सङ्कलनमभिज्ञानम् ॥२.२.५।। तत्तोल्लेखोऽनयोस्समान इदमो(न्तो)ल्लेखोऽनुभवस्मृतिजत्वं च विशेषः ॥२.२.६।। नोपमानाद्यस्मादन्यत् ॥२.२.७।। नाऽध्यक्षं, साक्षादक्षाननुविधानात् ॥२.२.८।। नोभयमेव, एकस्याऽपूर्वस्य प्रथनात् ॥२.२.९।। व्याप्ति-वाच्यवाचकभावान्यतरावगाही तर्क ऊहः ॥२.२.१०।। अन्वय-व्यतिरेकग्रहणाभ्याम् ॥२.२.११।। न प्रसङ्गात्मा ॥२.२.१२॥ व्याप्तिरत्राऽन्तर्व्याप्तिर्न बहिर्व्याप्तिः ॥२.२.१३।। कार्यकारणा(ण) भावादिप्रतिबन्धतोऽन्यथानुपपत्तिराद्या ॥२.२.१४।। सहचारमात्रतो नियमो द्वितीया ॥२.२.१५॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18