Book Title: Anagar Dharmamrutam
Author(s): Ashadhar, Bansidhar Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
अनगारधर्मामृते
गुरुस्थानाभ्युपगमो गणोपग्रहणं तथा ॥ इति ।
चराकान् अनुकम्प्यान् । दुःसहदुःखदावानलज्वालाजाल विजृम्भणोपलम्भान्नयनजलादिनाभिव्यज्यमानान्तः क्लेदमभ्युद्धरणबुद्ध्या मुहुर्मुहुरध्यात्ममध्यारोप्यमाणानित्यर्थः । इतीत्यादि । इति एवं युगपत्रिजगदनुग्रहणसमर्थो भवेयमहमिति परम करुणानुरक्तान्तश्चैतन्यपरिमाणामलक्षणेनात्मरूपेणारोहन् क्षणे क्षणे वर्धमानः परेषामनुग्राह्यदेहिनामनुग्रह उपकार इत्यारोहत्परानुग्रहः तस्य रसः प्रकर्षस्तज्जन्यहर्षो वा तेन विलसन्त्यो विशेषेणानगार केवलित्वयोग्यभावकानामसंभवित्वादनन्यसामान्यतया द्योतमानाः प्रतीतिविपीभवन्त्यो भावनाः परमपुण्यतीर्थकरत्वाख्यनामकर्मकारणभूताः पोडश दर्शन विशुद्ध्यादिमनस्कारसंस्काराः, ताभिरुपात्तमुपार्जितं पुण्यं तीर्थंकरत्वाख्यः सुकृतविशेषः, तेन केवलज्ञानसंनिधानलब्धोदयेन प्रक्रान्तैः प्रारब्धैः । तत्प्रक्रान्तैरेव न विवक्षादिजनितैर्वीतरागे भगवति तद्विरोधात् । तथा चोक्तम्-
यत्सर्वात्महितं न वर्णसहितं न स्पन्दितौष्टद्वयं, नो वाञ्छाकलितं न दोषमलिनं न श्वासरुद्धक्रमम् । शान्तामर्पविषैः समं पशुगणैराकर्णितं कर्णिभि, स्तन्नः सर्वविदः प्रणष्टविपदः पायादपूर्व वचः ॥ इति । वाक्यैर्दिव्यध्वनिभिः । उच्यते विनेयान् प्रतिपाद्यते इति वाक्यम् अत्र दिव्यो ध्वनिः । उक्तं च
पुण्हे मज्झहे अवरण्हे यज्झिमाये रत्तीये । छच्छग्घडियाणिग्गयदिव्वझुणी कहइ सुत्तत्थे ॥ इति ।
शिवपथं प्रागुक्तलक्षणं मोक्षमार्गम् । उचितान् योग्यान् । शिवपथजिज्ञासया सभासमायातभव्यानित्यर्थः । शास्ति शिक्षयति यः । भवति चात्र श्लोक:
दृग्विशुच्यायुत्थ तीर्थ कृत्त्व पुण्योदयात् स हि । शास्त्यायुष्मान् सतोऽर्तिघ्नं जिज्ञासूंस्तीर्थमिष्टदम् ॥
१ नैतत्पूर्ण समस्तपदमुक्तमेकत्र । २ पूर्वाहे मध्यान्हे अपराण्हे मध्यमायां रात्रौ षट्ष घटिका निर्गत दिव्यध्वनिः कथते सूत्रार्थम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 698