Book Title: Alochanagarbhit Shri Nabheya Jina Vignaptirupa Stavana Author(s): Pradyumnasuri Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf View full book textPage 4
________________ Vol. I. 1995 Jain Education International મહોપાધ્યાય શ્રીભાનુચન્દ્રગતિ... नित्यं मया मन्द इति प्रजल्पितं, क्रियासु कैवल्य सुखप्रदासु । लोभाभिभूतेन नवीनवस्तु, प्राप्त्यै मुधा भ्रान्तमहो समन्तात् ||१०|| शनैः शनैः पर्वणि रोगिणेव मया कथंचिज्जिनमन्दिरे गतम् । प्रधावितं पर्वतमेखलायां कुतूहलार्थं त्वरया तुरवत् ॥११॥ सत्तीर्थयात्रासु मया मनोऽपि नजातुचिद् दैवहतेन निर्मितम् । शिष्यादि संपत्ति कृते त्वजनं भ्रान्तिः कृता भूमितलेऽखिलेऽपि ॥१२॥ वेष मयास्वोदरपूरणायोररीकृतः केवलमेवमन्ये । नो चेत् कथं मुक्तिनिदानभूतं सम्यक्त्वरत्नं कलुषी करोमि ||१३|| वादे मया केचन वादिनोऽपि विनिर्जिता न्यायविशेषयुक्तिभिः । स्वोत्कर्ष पोषाय परे न चात्मपक्षस्य विस्फूर्ति निदर्शनाय ||१४|| मया मुधा हारित जन्मनाऽमुना, किमप्यपूर्वं सुकृतं न तत् कृतम् । कीर्ति भवेद्येन जगत्त्रयान्तरे, पाथेयतां चैति परत्र लोके ॥ १५॥ दुर्वारमाराधिकपीडितेन दुरात्मना यद् विहितं मया तत् । त्रपाकरं वच्मि कियत्त्वदग्रे, जानासि सर्वं स्वयमेव यस्मात् ॥ १६ ॥ (ज्ञानाचारादि) इत्येव विद्याविहित श्रमस्य पुंसः फलं यन्न भवेत् सगर्वः । उपस्थितं मे विपरीतमेतत् किं तत्र दुर्दृष्टमिदं न जाने ||१७|| त्वच्छासनात्यंत पराङ्मुखानां, दुरात्मनां देव ! पदार्थ सार्था: । सर्वेपि शीघ्रं विमुखीभवंति, सहस्र पत्राप्युदयादिवेन्दोः ॥ १८॥ मिथ्यात्वबुद्ध्या तव शासनं यत्, मिथ्योपदेशेन मयाऽऽविलीकृतम् । क्षन्तव्यमेतत् समशत्रुमित्रैर्मदीय मागः प्रभुभिः पवित्रैः ||१९|| (तदुत्थपङ्कस्य विनाशनाय त्वदंघ्रिसेवा रसिकं मनो मे ) ( पाठान्तरम् ) मयोपवासो विहितोऽस्ति पर्वसु सगर्व मुक्त्वेति समाज मध्ये । जग्धं यथेष्टं तु रहः प्रविश्य स्वामित्रहो मोह विजृम्भितं मे ||२०|| मया जनानामतिदुःखितानां कृतोपकारः सुकृतैक सञ्चयः । तेभ्योऽपि किंचिच्छुभवस्तु लिप्सया हतप्रभावः खलु सोऽपि निर्मितः ||२१|| अधीत्य बिन्दुप्रतिमं श्रुतं क्वचित्, जानाम्यहं सर्वमिति प्रफुल्ल: । नाथ हे नाथ! निरक्षरस्य, दुरात्मनः का भविता गतिर्मे ||२२|| भुङ्क्ते यदाऽऽर्द्र सुरसं सुपक्कं सुस्वादु सुव्यञ्जनमेव शश्वत् । तथैव सुस्वादु सुपक्कमन्त्र, -मर्हन् ! महद् दुःखमदायि जिह्वया ||२३|| For Private & Personal Use Only ૬૧ www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9