Book Title: Alochanagarbhit Shri Nabheya Jina Vignaptirupa Stavana
Author(s): Pradyumnasuri
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 8
________________ Vol. I-1995 મહોપાધ્યાય શ્રીભાનુચનગણિ. निरत्ययं ये भवदंघ्रियुग्मं भक्त्या भजन्ते भुवि जन्मभाजः । हर्षाच पूर पूत देह देशास्तेषां प्रभो जीवितमेव धन्यम् ॥६५॥ अहं त्वदीयं शरणं प्रपद्य शरण्य ! ते संनिधिमागतोऽस्मि । सीदन्तमुग्रव्यसनाब्धिमग्नं मां रक्ष वीक्षात्मपदे विलग्नम् ॥६६॥ जानाम्यहं नाथ ! कदापि पूर्व, त्वन्नाम मन्त्रो न मया श्रुतोऽस्ति। त्वन्नाममन्त्र श्रवणे त्ववश्यं, विपद् भुजङ्गी न समीपमेति ॥६७॥ दर्शच दर्शच मनो मदीयं संसार हल्लीसकमीयुष श्रमम् । विश्रभ्यतां तच्चलने त्वदीये जम्बूमनावेव यथाऽपवर्गः ॥६८॥ पापेन पीनं सुकृतेन हीनं दुरात्मनीनं कुपथाध्वनीनम् । दोषाब्धिमीनं च सदैव दीनं पुनीहि मां चेत् पतितान् पुनासि ॥६९|| दृष्टोऽसि पूर्व बहुशस्तुतोऽसि, पाटीर कल्कादिभिरर्चितोऽसि । परं मया पापधिया कदापि, न भक्तिपूर्व विधुतोऽसि चित्ते ॥७०|| जातोऽस्मि सर्वत्र जिनेश तस्मा, दहं जनानां परिहास धाम । कृता: समग्रा अपि सत् क्रिया यन्न भावशून्या सफलीभवन्ति ।।७१|| भवाम्बुधौ मां पतितं निरीक्ष्य, दयां विधायोद्धर किं विलम्बसे। जगत्त्रयाधार जिनेश यस्मान्न त्वां विना कोऽपि हि कर्णधारः ॥७२॥ मया विमूढेन भवान्तरेऽपि, न चर्चितं यद् भवदति युग्मम् । जिनेश! तेनैव पराभवानां, महं विधात्रा विहितोऽस्मि पात्रम् ॥७३|| संभाव्यते नैव कृतं पुरापि, पुण्यं मया क्वाप्यधमेन नूनम् । इहापि चेत्तन्न पुन: करिष्ये, हतोऽस्मि हा हा विधिनाऽ हमेव ।।७४॥ लोकत्रयी लोकहितानुबन्धिनं, जगद् गुरुं जाग्रदशेषवैभवम् । ध्यायन्ति ये त्वां मनसाऽपिदःस्थिता, भवन्ति तेऽत्रैव महर्द्धयो जना: ॥७॥ संसार मध्यस्थमपि प्रभो त्वां, संसारमुक्तं प्रवदन्ति सन्तः। स्थाने विषान्तर्निहितोऽपियन्मणि, विषेन मुक्त: प्रतिपाद्यते जनैः ।।७६|| ये त्वद् गुणवात पयोधिमीना, स्त्वदीय वाचामृतपानपीनाः।। त्वदुक्त सिद्धान्त पथाध्वनीना, स्त्वद्वका वीक्षा विषये नवीनाः ॥७७|| त्वत्पाद पङ्केरुह एव लीना, स्वदीय सेवा विहितात्मनीना: । भवन्ति ते जन्मजराविहीना संसारचक्रे न कदापि दीना: ॥७॥ इत्थं त्वदग्रे जिन ! ये स्वरूप-मात्मीय मावेद्य कृतात्मगीं। ते स्वर्गसौख्यान्यचिरेण भुक्त्वा भव्या महानन्द पदं लभन्ते ॥७९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9