Book Title: Alochanagarbhit Shri Nabheya Jina Vignaptirupa Stavana
Author(s): Pradyumnasuri
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 6
________________ Vol. 1-1995 મહોપાધ્યાય શ્રીભાનુચન્દ્રગગિ.. अन्य समाख्याय जनस्य रात्रौ किञ्चित्तदन्यं विहितं पुन: प्रगे। इत्यस्मि विश्रम्भ विनाशहेतु: स्वामिन्नहं पापकृतां हि मुख्य: ।।३८।। कृतं ऋजुत्वं बहिरेवनान्त, मुखे च माधुर्यमधारि दम्भात् । परं मया नैव कदापि मुक्तः, स्वान्तस्थकालुष्य कलङ्क पङ्कः ॥३९॥ योऽयं कृतान्त स्तव मोहमत्त, मातङ्ग विध्वंसन पञ्चवक्त्रः । अध्यापित: सोपि मया स्ववैया वृत्त्यार्थमेवात्र तदस्तु धिग् माम् ॥४०॥ सद्ज्ञान चारित्र विशेष रत्नयोर्मया कदाचिनहि संस्कृति: कुता। तदीय तन्त्राणि विशेषितानि जिनेश ! सौन्दर्य विशेष भाञ्जि ॥४१|| उत्सर्ग मार्गश्च तथापवादो द्वयं जिनप्रोक्तमिति प्रपद्य । स्वामिन्मया सर्वमकृत्य कृत्यं द्वितीय मार्गे निहितं प्रमादात् ॥४२॥ शश्वत् समग्रास्वपि सत् क्रियासु विदग्धमेवाहमधारिषं यत् ।। स्वयं प्रवृत्तोऽस्मि न तासु कहिचित् न वत्सलत्वाद् गुरुणापि नोदित: ।।४।। पितुर्धनं यद्यपि भूरि दत्त्वा गृहीतदीक्षोऽस्मि महा विरागात् । तथापि पुस्तस्य कृते पुनर्मां संजायते धिग् धनसंग्रहेच्छा ॥४४॥ अकब्बर क्ष्माधिपतेः पुरस्तान्मयाजनानां यदकारि कृत्यम् । न निस्पृहत्वेन न चोपकार - बुद्ध्यापि किन्तु स्वगुरुत्वहेतोः ॥४५॥ ईक्षे कुमारान् व्रजतो हि यावत: कर्तुं विनेयान स्पृहयामि तावत: । स्वामिन् महामोहवशादुरन्ता प्रवर्धते लोभ परम्परा मे ॥४६॥ अहो मयाऽकब्बर शाहिशाहे-रध्यापितान्यक्षकृतावरस्य । सहस्रनामानि सहस्ररश्मे: कार्त स्वरीयासनसंस्थितेन ॥४७॥ विरागिणां यद्यपि निस्पृहाणां नैवोचितीमञ्चति तन्मुनीनाम् । स्वकीय धर्मस्य तथापि लोके कृतं मया स्फूर्ति निदर्शनाय ॥४८॥ प्राप्तं मया तेन गुरुत्वमेव परं न जाता परमार्थसिद्धिः । अतो मुनीनामतिनिस्पृहाणां तेषां तु तेनापि न कश्चिदर्थः ॥४९॥ (सुकृत कथनम्) काश्मीरदेशेऽस्त्यथ जैनलंकाऽभिधं सरो मानसवद् विशालम् । कुतूहली तत्र कुतूहलार्थं शाहिर्गत स्तेन गतं मयापि ॥५०॥ तत्र प्रगेऽहं प्रभुपाठनाय गतोऽस्मि शीतेन भृशं निपीडितः। अध्यापयन्नेव नपं हिमानीपातादकस्मादभवं विहस्त: ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9