Book Title: Alankar Raghavam Part 02
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 19
________________ ii रचयामासुः । ध्वनिप्रतिष्ठ । पका दानन्दवर्धनादनन्तरमागतास्सर्वे आलङ्कारिका: प्राचीनालङ्कारिकाणामेवाभिप्रायान् विमृश्य विचारितवन्तः । एतेषु मम्मटः आद्यः । अयञ्च प्राचीननवीनालङ्कारिकाणां मध्ये समन्वयकारः इत्येव प्रसिद्धः । विश्वनाथ - विद्यानाथ - विद्याधर - जय देव - हेमचन्द्र - अप्पय्यदीक्षितजगन्नाथप्रभृतयः अन्ये केचन प्रसिद्धाः आलङ्ककारिकाः प्राचीननवीनविषयान् सम्मेल्य नूतनसरण्या ग्रन्थान् ग्रथितवन्तः । आनन्दवर्धनानन्तरमागता एते कारिक रूपेण, वृत्तिरूपेण व्याख्यानरूपेण स्वतन्त्र कृतिषु स्वाभिप्रायान् प्रकटयामासुः । परमेतेषां सर्वेषां कृतिरत्नानि संपूर्ण यावत् न प्रकटितानि वर्तते । अप्रकटिताः बहवो ग्रन्थाः अधुनाऽपि हस्तप्रतिरूपेण वर्तन्ते इत्ययं विषयः नाश्चर्य जनयति । एतादृशेषु ' अलङ्कारराघवम् अप्येकः । अस्य संशोधनकार्यं सम्पादनकार्यं च मम भागधेयात् मया लब्धमिति नितान्तमानन्दसागरे निमज्जति मे हृत् । " ग्रन्थकारस्य परिचयः अलङ्कारराघवस्यास्य ग्रन्थस्य कर्ता यज्ञेश्वरदीक्षितः । स्वयमेव ग्रन्थकारः स्वनाम ग्रन्थमध्ये निर्दिशति । शब्दालङ्कारनिरूपणानन्तरं शब्दालङ्कारप्रकरणसमाप्तिवाक्ये - इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघवे शब्दालङ्कारनिरूपणं संपूर्णमिति कथितवान् । अनेनेदं निश्चितं यत् कृतेरस्याः रचयिता यज्ञेश्वरदीक्षितः पिता कोण्डुभ उपाध्यायः, तिरुमलयज्वाऽस्य सोदरः, आन्ध्रप्रदेशस्थः चरकूरिनामकः ग्रामः जन्मभूमिरस्येति' च । 1 अलङ्कारराघवः — by Cerukuri Yajñeśvara Diksita, son of Kondubhatta and brother of Tirumala Yajvan, C. 1600 A.D. [New Catalogus Catalogorum Vol I.P. 296] ii] The Author is the son of Cerukuri Kondubhatta and nephew of the famous Lakshmidhara. as a commentator of his son's ‘Citrabandha Ramayana composed in AD 1635. 6

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 348