________________
iii
यज्ञनारायण' इति नामान्तरमप्यस्यासीत् । षड्भाषाचन्द्रिकाकारः " लक्ष्मीधरः अस्य यज्ञेश्वरदीक्षितस्य संबन्धी' । लक्ष्मीधरोऽयं कोण्डु भट्टस्य 'शिष्योऽप्यासीत् । यज्ञेश्वरदीक्षितस्य पुत्रः वेङ्कटेश्वरः । स च महान् कविरसीत् । ' चित्रबन्धरामायणम् ' नामकः शब्दालङ्काः प्रधानः काव्यग्रन्थः अनेन रचित इति ग्रन्थकारवचसैव' ज्ञायते ।
He should have lived in 17th Century. [M. Krishnamachari Op. Cit, p. 640] [ Descriptive Catalogue of Sanskrit manuscripts, Adayar Library voL-v Madras p 516-517]
1 'This Yajñeśvara Diksita was otherwise known as Yajñanārāyana also and under no. 3774 another work of this author has been already described. [A Descriptive Catalogue of the Sanskrit manuscripts, Tanjore voL - Ix, p. 3975-3978] षड्भाषाचन्द्रिका-प्राकृतव्याकरणम् - by Lakhmidhara - Burnell 43b. Oppert 3237-5689, 8308-11 3077 Rice 26
2
3
[Catalogus Catalogorum Part-1 p 679] i) अलङ्कारराघवः ―alam. by Cerukūri Yajñeśvara Dixita son of Cerukuri Kondubhatta and brother of Tirumala Yajvan. and a nephew of Lakshmidhara. [New Catalogus Catalogorum-University of Madras, VOL-I p, 402]
ii) Yajñeśvara was the son of Kondubhatta und nephew of Lakshmidhara of Cerukūri 'family. [HOCSL by M.K.]
4 लक्ष्मीधरः - son of Yajñeśvarabhatta, pupil of Kondubhatta (Shadbhāshāchandrika) [Catalogus Catalogorum Part-I
p. 538]
6
" i) ‘सद्भावेङ्गितबन्धुभूषचतुरै:' इति चक्रबन्धोदाहरणपद्य एवमुक्तम् अत्र कविकाव्यनामनी निबद्धे । वेङ्कटेश्वरः कविः । बन्धरामायणम् । अस्मत्पुत्रवेङ्कटेश्वरकृत :चित्रबन्धरामायणस्थाः चित्रबन्धाः एते ' इति । (p. 16)
ii) चित्रबन्धरामायणम् -- Kavya by Venkatesha Kavi Burnell 158b Oppert-II. 1750, 3332 [Catalogus Catalogorum Part-1 p.187] iii) चित्रबन्धरामायण - Kavya in 6 sargas composed in 1635 A-D., by Venkatesha Kavi son of Yajñeśvara Dixita and grandson of Cerukūri Kondubhatta, Burnell 158b. Oppert II, 1750
-
-