________________
iv
यज्ञेश्वरोऽयं स्वपुत्रकृतस्य चित्रबन्धरामायणस्य व्याख्यामेकां' कृतवानस्ति । एषोऽप्यंशः अस्यैव वचनेन विज्ञायते । एवमेव अन्तस्साक्ष्यं बहिस्साक्ष्य च अनुसृत्य अनेके ग्रन्थाः रचिताः इति ज्ञायते । अलङ्कारशास्त्रे 'अलकारराघवम्' 'अलङ्कारसूर्योदयः' 'अलङ्काररत्नाकरः' 'काव्यप्रकाशटीका' चेति इतराः कृतयः एतस्य । अनेन 'साहित्यरत्नाकरः" इत्यन्यः कश्चन
3332. TD3772-73[New Catalogus Catalogorum VOL-VII p.40] 1 i) 'रामं देवं द्यामायतम्' इति कङ्कगबन्धोदाहरगपद्ये एवमुक्तम् - ' चित्रहारादि
बन्धविशेषाः चित्रबन्धरामायणे एव द्रष्टव्याः। एतेषामुद्वारप्रकार: अस्मत्कृत
चित्रबन्धरामायणव्याख्यायां द्रष्टव्यः' इति (p. 17) ... ii) He commented upon his son's Citrabandharāmayana'
[Descriptive Catalogue of Sanskrit manuscripts VOL-IX
P. Nos. 3975-3978 iii) As a commentator of his son's 'Citrabandharāmāyana'
composed in A.D..1635. [Descriptive Catalogue of Sanskrit
manuscripts, Adyar Library, VOL-V. p.516-517] 2 i] He wrote - Alankiraraghava', 'Alankarasuryodaya' and a
commentary on 'Kavyaprakasha' and lived about 1600 A.D. [History of classical sanskrit literature by M. Krishnama.
chari, p. 801] ii) 'अलङ्कारसूर्योदय'- by Cerukuri Yajnesvara Dixita son of
Cerukuri Kondubhatta, N.C.C. VOL-I p. 299] iii) 'अलङ्काररत्नाकर'-alam by Yajnanārāyana etc. N.C.C. VOL-I
p. 296] vi) 'काव्यप्रकाशटीका'-by Yajnesvarabhatta etc. [N.C.C. VOL-IV]
(यज्ञेश्वरदीक्षितस्य-'यज्ञेश्वरभट्ट'' इत्यपरं नाम आसीदित्यनेन प्रमाणेन ज्ञायते) 3 Krishnayajvan's Raghunathabhūpaliyam' as a similar work
illustrating the greatness of 'Raghunātha naik' who ruled at Tanjor at the end of the 17th century. There is Commentary by Sudhindra likewise are 'Sahityaratnākara’and 'Alañkāraratnākara' of Yajñanārāyana. [History of classical Sanskrit Literature by M. Krishnamachari. p. 801] ....