________________
ix
केषुचिदलंकारेषु मम्मटविद्यानाथादीनां लक्षणान्यपि अङ्गीकरोति । प्रतापरुद्रीयरत्नापणव्याख्यातुः कुमारस्वामिनः टीकामपि विशेषतः अनुसरति । अत एव एतेभ्योऽप्यर्वाचीनोऽयमिति प्रतिभाति । वीरनारायणानन्तरं स्थितानामालङ्कारिकाणां नामानि न सूचयत्ययम् । अतः बीरनारायणानन्तरमयं भवेदित्यूह्यते । वीरनारायणेन 'साहित्यचिन्तामणिः' नामकः ग्रन्थः रचितोऽस्ति । सोऽप्यप्रकटित एवाऽस्ति अधुनाऽपि । वीरनारायणस्य समयः पञ्चमशताब्द्याः आदिभागः इति विद्वद्भिः निश्चितः । अस्य यज्ञेश्वरदीक्षितस्य कालविषये विदुषामभिप्रायोऽपि प्रकटितः । तदनुसारात् अयं सप्तदशशताब्द्याः प्रारम्भे' भवेदित्यूह्यते ।
1 Sahityacintamani' by Viranārayana.
__ [Catalogus Catalogorum, Part-I p. 715] 2 'साहित्यचूडामणि' (it is called as साहित्यचिन्तामणि in D.C. xxII. 8708
mys 304] is ascribed to Viranārāyana who lived in the begining of the 15th century A.D. [History of Classical Sanskrit
Literature by M. Krishnamachari, p. 800] Bi) अलङ्कारराघव: -by Cerukuri Yajnesvara Dixita son of Cerukuri
Kondubhatta and brother of Tirumala Yajvan and nephew
of Lakshmidhara, C. 1600 AD [NCC VOL.1, p. 402] ii] Yajñeśvara Dixita was the son of Kondubhatta and nephew
of Lakhmidhara of Cerukūri family. He wrote Alañkāraraghava, Alanñkārasūryodaya and a commentary on Kavyaprakasha and lived about 1600 AD. [History of Classical
Sanskrit Literature by M. Krishnar.nrthari, p. 801] iii] 'The author is the son of Cerukūri Kondubhatta and a nephew
of the famous Lakshmidhara. As a commentator of his son's 'Chitrabandha Rāmāyana' composed in A.D.1635. he should have lived in 17th century. [M. Krishnamachari Op. cit. p. 640] [Descriptive Catalogue of Sanskrit manuscripts in
the Adyar library, VOL-V p. 516-517[ iv) 'चित्रबन्धरामायण'- Kavya in 6 sargas composed in 1635 A.D.