Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 13
________________ तात्त्विक विमर्शः | एवं पुलाकाद्यधिकारे श्रुते नाङ्गप्रविष्टादिविचारः, सिद्धा- | र्शनादिरूपमतिरेवादौ युक्ता, युक्तं च तदावरणं, नतु प्रत्य- . धिकारे च पूर्वप्रज्ञापनया नैकज्ञान इत्युदाजहुरिति । नन्द्या- क्षादितयाविर्भावोत्क्रमः न च तत्तदावरणमिति ॥ दिषु अङ्मविष्टसम्यक्श्रुतादिष्वेव ज्ञानाज्ञानत्वविचारः (९) दार्शनिकपरिपत्परीक्षणे प्राधान्येनैव ज्ञानं प्रमाश्रुतमाश्रित्य, लोकोत्तरलौकिकश्रुतभेदयोरेवाङ्गीकर्तृपरि- णं व्यवसायीति, प्रतितन्त्रसिद्धान्तेन तु यावज्ज्ञानं दर्शनं च णतिबलेन सम्यगितरपरिणामात् अक्षरादीनां सहैव प्रमाणमेव, सदृष्टीनां संशयादेरपि ज्ञानत्वात्प्रमाणत्वात् चक्षुसम्यक्त्वमिथ्यात्वाभ्यां तथ्येतरपरिणामः न तु जीव- रचक्षुरवधिकेवलदर्शनानां च नाप्रामाण्यं, अश्रुतं व्यावहारिक परिणमनस्य बलादिति ॥ सर्व मतिरिति स्मृत्यादीनां मतावन्तर्भावः अवध्यादिविल(६) शब्दसंकेतग्रहणतत्स्मरणप्रत्यभिज्ञानानां मत्य- | क्षणतया च परोक्षे, एवं च 'अहवा तं समासओ' इत्यभिन्नत्वं तथापि सत्यादिप्रतीतिस्तु वक्तगुणविशेषाद्भवैवेति त्राथवेति स्पष्ट द्योतयति ॥ भिन्न श्रुतं मतेः, अत एव चागादिश्रुतस्यैवोक्तिः श्रुतत्वेन॥ (१०) दर्शनेऽस्त्यवभासकता न तु व्यवसायिता, चे (७) जीवानां हि स्पार्शनादितयैव ज्ञानं नतु प्रत्यक्षादित- तनापरपर्यायोपयोगरूपत्वादर्शनस्य, दर्शनावभासितस्यैव येति न्याय्यं मत्यादितया विभजनं, प्रत्यक्षादिविभागस्तु | सामान्यमयस्यार्थस्य ज्ञानेन विशेषमयस्य व्यवसायः ।। विद्वत्समाजसाधितः॥ (११) प्रतिपाणि सुखाद्यनुभवक्षममाहारादिक्षमं च ज्ञानं (८) क्रमशः प्रवृद्धैरिन्द्रियैस्तद्विषयज्ञानद्धिरितिस्पा- | संसारिणामावश्यकं अन्यथाऽजीवत्वं जीवस्य स्यात, न च ॥३॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 302