Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
॥२॥
SI क्त्वस्यावस्थितिः, यथा हि सम्यक्त्वमिथ्यात्वान्यतरस्याव- | क्तेऽपि कर्मल्लशरनुबद्ध इति, किश्च-दुःखनिमित्तमित्यनेना-S/ तात्त्विक
विमर्शः | स्थाने नियमो, न तथा व्रताव्रतयोः, सिद्धेषूभयाभावात्। पायकटुकता कर्मेत्यादिना विपाकटुकता च अपायावद्यद___ (४) अन्यद्विहाय मोक्षमार्गस्य यदुपदेशनं तत्र हेतुर्वाच्यः, शनवद् ध्येयमेतत् अपायविपाकविचयवद्वेति ॥ उक्तेऽपि तन्मार्गे तत्मामाण्यदर्शनाय जिनवाक्यानुसारिता- (५) यद्यपि श्रीवाचकमिश्राः 'एकादीनि भाज्यानी'ति दर्शनीयता तत्रापि वर्तमानतीर्थाधिपस्य दर्शनीयोत्तमोत्तमता 'मत्यादीनां ज्ञानानामादित एकादीनि भाज्यानी'ति. 'यस्य तत्तीर्थप्रवर्तकत्वात्तस्य, सोऽपि च समुदायस्याङ्गमित्यु- तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद्वा नवेति च तत्त्वार्थे सभाष्ये त्तमोत्तमान् तत्प्रसङ्गेन च शेषपुरुषपञ्चकस्याख्यानाय 'एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्य इति' प्रशमरतो च षट्पुरुषी। मोक्षमार्ग उपदेष्टव्य इति नरजन्मसाफल्यस्यो- प्रतिपादयन्तः मतेः श्रुताविनाभावित्वं नागीचक्रुः, परमेतपदेश उपक्रमे, आद्यायां जन्मशब्देन मनुष्यजन्म, यतस्त- द्वचनं नरजन्ममुलब्धत्वकारणोपदर्शनपरं, यतोऽङ्गमवित्रैव परमार्थसाधनसम्यग्दर्शनादित्रयस्य लाभसंभवः, द्विती- ष्टादिश्रुतस्यैव सम्यग्दर्शनबलेन जीवकृता शुद्धता, तत एव यायां तु जन्मशब्देन चातुर्गतिको भवो ग्राह्यः, यतः स च 'सम्यग्दर्शनशुद्धं यो ज्ञान' मिति तदाश्रितं वचनं, अवनसमग्रोऽपि कर्मक्लेशानुविद्ध इति तद्धानाय यत्नः, न हि हादेर्मतिज्ञानस्याक्षराद्यात्मकस्य श्रुतस्य भवप्रत्ययविभङ्गस्य शास्त्रकृतां केवलस्य नरभवस्य हेयत्वं संमतं, न च स तु स्वत एव शुद्धिः, न च तदीयो व्यभिचारोऽपि, एवं I
॥२॥ एवं कर्मक्लेशानुबद्धो वेति, अत एव च दुःखनिमित्तमित्यु- च न सा मान्याक्षरादिश्रुतव्यभिचारिणी मतिरिति ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 302