Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
-
-
णमोत्थु णं समणस्स भगवओ महावीरस्स । .
तात्त्विकविमर्शः
(१)जात्यायुभोगाविपाक इतिजार्तेहीनत्वं 'जम्म दुक्ख'- | सम्यग्दर्शनेत्यायकारिकोक्तिरपि योग्याऽतः, वायुतेजसोः । l मित्यायुक्तेर्जन्मनो दुःखहेतुत्वमाशंक्याह-सम्यग्दर्शनेत्यादि । दुःश्रद्धानत्वाद् यद्वा यथाऽन्त्ये आख्यानं तथा मोक्षस्य त
(२) यद्यपि मोक्षस्वरूपज्ञानमावश्यकं तथापि तत्स्वरू- तन्मार्गापेक्षया आश्रवाद्यपेक्षया वा तथात्वात् पश्चादाHI पे पुरुषज्ञानकृतो विशेषः, मोक्षस्य मार्गे तु तज्ज्ञानादेव | ख्यानमत्र तत्त्वोद्देशे च ॥ तत्स्वीकारः तस्मादेव मोक्षस्याधिगतिरिति युक्तोऽस्य मार्ग- (३) सम्यक्त्वस्य तत्त्वार्थश्रद्धानकार्यकरशुभात्मपरिणास्योपदेशः, एवं च मोक्षतत्त्वस्याप्यन्ते उक्तिः सङ्गच्छते, मरूपत्वाद् व्रतात्पार्थक्यं, अतः सिद्धेषु व्रताभावेऽपि सम्य- DI
तात्त्विक

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 302