Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 3
________________ बृहत्कल्प-छेदसूत्रस्य बृहत्कल्पछेदसूत्रस्य विषयानुक्रमः पीठिका एवं उद्देशकः-१ (मू-७ पर्यन्तः) मूलाङ्कः विषयः पीठिका . मङ्गलं नन्दी - (ज्ञानपञ्चकः) सम्यक्त्वं सम्यक् श्रुतं निक्षेप द्वारं एकार्थिक द्वारं निरुक्त द्वारं विधि द्वारं प्रवृतिद्वारं "केन वा” द्वारं कस्यवा द्वारं अनुयोग द्वारं भेद द्वारं लक्षण द्वारं तदर्ह द्वारं पर्षद् द्वारं कल्पिक द्वारं सूत्र, अर्थ, तदुभय, उपस्थपना, विचार, स्थंडिलभूमि, शोधि, अपाय, वर्जना, अनुज्ञा लेप, पिण्ड, शय्या, वस्त्र, इत्यादिकल्प पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्क: ३ | १७ | उदेशकः-१ २१७ - प्रलम्ब सूत्रं - द्वार - आदिनकार, ग्रन्थ, आम, ताल, प्रलम्ब, भिन्न प्रलम्बग्रहणे प्रायश्चित्तम् - प्रलम्बग्रहण स्वरूपम् - गीतार्थ स्वरूपम् - ज्ञान द्वारं - ग्रहण द्वारं तुल्ये रागद्वेषाभावे द्वारं - अनंतकायवर्जन द्वारं - द्वीतीय प्रलम्बसूत्र - तृतीयादि प्रलम्बसूत्राणि मासकल्पप्रकृत सूत्राणि जिन कल्पीकस्वरूपं - समवसण वक्तव्यता द्वारं, समवसण, केवइया, रूप, पृच्छा, व्याकरण, श्रोतृपरिणाम, दान, देवमाल्य, देवमाल्यानय, उपरितीर्थ - जिनकल्पिक सामाचारी - गच्छावासीस्वरूपम् एवं इत्तर द्वाराणि Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 532