Book Title: Agam Suttani Satikam Part 18 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पीठिका - [भा. २४]
१३
पञ्चविधं ज्ञानम्-आभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानंच । “दुग' त्ति अस्य व्याख्यानम्-‘तद्' ज्ञानपञ्चकं द्विविधं प्रज्ञप्तम्, तद्यथा - प्रत्यक्षम् 'इतरच्च' परोक्षम् ॥ सम्प्रति प्रत्यक्ष-परोक्षयोः स्वरूपमाह
[भा. २५ ] जीवो अक्खो तं पइ, जं वट्टति तं तु होइ पच्चक्खं । परतो पुन अक्खस्सा, वट्टतं होइ पारुक्खं ॥
वृ-“अश् भोजने’” अश्नाति भुङ्क्ते यथायोगं सर्वानर्थानिति अक्षः, यदि वा “अशौड् व्याप्तौ' अश्नुते-ज्ञानेन व्याप्नोति सर्वान् ज्ञेयानिति अक्षः जीवः, उभयत्राऽप्यौणादिकः सम्प्रत्ययः, तं प्रत्यव्यवधानेन यद् वर्त्तते ज्ञानं भवति परोक्षम् । तथा द्रव्येन्द्रिय-मनांसि पुद्गलमयत्वात् पराणि, तेभ्यः पुनरक्षस्य वर्त्तमानं ज्ञानं भवति परोक्षम् । किमुक्तं भवति ? - यदिन्द्रियद्वारेण मनोद्वारेण वाऽऽत्मनोज्ञानमुपजायते तत् परोक्षम्, पृषोदरादित्वात् परशब्दात् परः सकारागमः । यदि वा परैर्द्रव्येन्द्रिय-मनोभिरक्षसम्बन्धो यस्मिंस्तत् परोक्षमिति व्युत्पत्ति ।।
अत्रैव मतान्तरं दूषयितुमाह
[भा. २६]
केसिंचि इंदियाई, अक्खाई तदुवलद्धि पच्चक्खं । तं तु न जुज्जइ जम्हा, अग्गाहगमिंदियं विसए ॥
वृ-‘केषाञ्चिद्’ वैशेषिकादीनामक्षाणीन्द्रियाण्यभिप्रेतानि तेषामुपलब्धि प्रत्यक्षम्, एवं च‘“चाक्षुषादिविज्ञानं प्रत्यक्षम्” इत्यापन्नम्। एतद् दूषयति-"तंतु' इत्यादि । 'तद्' वैशेषिकाद्युक्तं 'न युज्यते' न घटामञ्चति, यस्मादि 'इन्द्रियं ' चक्षुरादि पुद्गलमयत्वेनाचेतनत्वात्स्वरूपेणाग्राहकं ‘विषयस्य’ रूपादेः । ततः कथमुपपद्यते 'तदुपलब्धि प्रत्यक्षम् ' ? उपलब्धेरेवाभावात् ॥
तमेवोपलब्ध्यभावं भावयति
[भा. २७] न वि इंदियाई उवलद्धिमंति विगतेसु विसयसंभरणा । जह गेहगवक्खाई, जो अनुसरिया स उवलद्धा ॥
वृ- न वै इन्द्रियाण्युपलब्धिमन्ति, तेषु विगतेष्वपि तद्विषयस्य संस्मरणात्, यथा गेहगवाक्षाः । किमुक्तं भवति ? - यथा गेहगवाक्षैरुपलब्धेष्वर्थेषु गेहगवाक्षाणामुपरमेऽपि पुरुषस्य संस्मरणभावान्न ते गवाक्षा उपलब्धारः, तथा विगतेष्वपीन्द्रियेषु तद्विषय उपलभ्यत आत्मनेति व्यापकविरुद्धोपलब्धि, 'तस्योपलम्भः' इतिव्यवस्था हि तस्य स्मरणेन व्याप्ता, अन्यथा तद्यवस्थायाः कर्त्तुमशक्यत्वात्, तद्विरुद्धं चात्रान्यस्य स्मरणमुपलभ्यत इति । कथम् ? कस्तत्रोपलब्धा ? इति चेत्, अत आह-योऽनुस्मर्त्ता स तत्रोपलब्धा, आत्मा उपलब्धा इत्यर्थः । तथा च प्रयोगः- येषु विगतेष्वपि यद्विषयो येन स्मर्यते स तत्रोपलब्धा, यथा गेहगवाक्षेषु पुरुषः, विगतेष्वपि चेन्द्रियेषु तद्विषयः स्मर्यत आत्मना । स्मरणं हि प्रतिनियतत्वन्निमितवत्त्वेन संव्याप्तम्, न चोपलम्भादन्यन्निमित्तमस्ति, ततो विपक्षाद् व्यापकानुपलब्ध्या निवर्त्तमानमुपलम्भपूर्वकत्वेन व्याप्तत इति प्रतिबन्धसिद्धिः ।
अन्यच्च
[भा. २९]
Jain Education International
अपरायत्तं नाणं, पच्चक्खं तिविहमोहिमाईयं । जं परतो आयत्तं तं पारोक्खं हवइ सव्वं ।।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 532