Book Title: Agam Suttani Satikam Part 17 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १४, मूलं-८६६, [भा. ४५०६]
९
संखडिअसंखडीए, व तहिं गेण्हंते इमे दोसा ।।
चू- संखडीए असंखडीए वा असनादियं आहारं वत्थादियं वा उवधिं साहुअट्ठाए वा कोति अच्छिदेज अच्छिदित्ता देज, तम्मि घेप्पमाणे इमे बहू दोसा ।।
[भा. ४५०७]
अचियत्तमंतरायं, तेनाहडएकणेकवोच्छेदं । निच्छुभणादी दोसा, वियालऽ लंभे य जं पावे ॥
चू- तं साधू दिज्रमाणं दट्टु अचियत्तभावं करेज्ज, अंतरायदोसेण वा साधू लिप्पेज, अच्छिज्जे अदिन्नं त्ति काउं तेनाहडदोसा वि संभवंति, जेसिं तं अच्छिण्णं ते तं साधूणं विजमाण दट्टु पट्ठा एगस्स वा साधुस्स अनेगाण वा साधूण आहारोवधिवसहिमादियाण वोच्छेदं करेज, वसहीओ वा निच्छुसेज, जदि दिवसतो तोङ्क । अहराओ फ्र। वेयाले य निच्छूढा जति अन्नं वसधिं न लभंति तो बाहिं वसंता ज सावताहिमुवद्दवं सरीरोवधितेणोवद्दवं वा पावेज तं निष्फण्णं सव्वं पावेंति । तेणगच्छेज्जं चिट्ठउ ताव, अनिस सामिअच्छेज्जे अनुपति त्ति अतो अनिसङ्कं भण्णतिअनिस पडिक, तं पिय तिविहं तु होइ नायव्वं ।
[भा. ४५०८]
चोल्लगजडुनिस, साहारणमेव बोधव्वं ॥
- अनिसट्टं पि सदोसं ति काउं पडिसिद्धं, न घेत्तव्वं । तं तिविधं इमं - चोल्लगो, जड्डो हत्थी, तस्स वा जे भणियाए गोट्ठिसाधारणं वा रद्धं । चोल्लगस्स इमा विहीछेन्नमछिन्ने दुविहे, होइ अछिन्ने निसट्टमनिसट्टे । छिन्नम्मि चोल्लगम्मी, कप्पति घेत्तुं निसट्टे य ॥
[भा. ४५०९]
चू- तंदुल घयादी जत्थ परिमाणपरिछिन्ना दिज्जंति सो छिन्नो भण्णति । तप्पडिपक्खे अछिन्नो । छिन्नो नियमा निसट्टो, निसट्ठो नाम निद्धारिउं दिन्नो । जो पुण अच्छिण्णो सो निसट्ठो भवइ अनिसट्ठी वा । एत्थ गहणविही इमो - जो वा छिन्नो जो य अछिन्नो निसिट्ठो, एए दो वि जस्स नीया सोवि जति देति तो कप्पति । पुव्वसामिणा दिट्ठा अदिट्ठा वा अनुन्नाओ अननुन्नाओ इत्यर्थः ॥ पुनरप्याह
·
[ भा. ४५१०] छिन्नो दिट्ठमदिट्ठो, जो य निसट्टो पि होइ अच्छिण्णो । सो कप्पति इतरो पुण, अदिट्ठदिट्ठो वऽणुन्नातो ॥
चू- “इतरो” त्ति अछिन्नो अनिसट्टो जेहिं आणिओ तेसिं अदिक्खताणं जस्स आणिओ सो जइ देइ तो कप्पइ । अधवा - जेहिं आनितो तेहिं जइ अनुन्नायं तो तेहिं दिट्ठो वि कप्पति घेत्तुं ॥ [भा. ४५११] अनिस पुण कप्पति, अदिट्टं जेहि तं तु आनीतं ।
।
दिट्ठपि पहू कप्पति, जति अनुजाणंति ताइं तु ॥
चू-चोल्लगेत्ति गयं । अविशेषेण गतार्था । “छिन्नोय” त्ति - जोय छिन्नो अनिसट्टकप्पणाकप्पितो जति वि दिट्ठो अदिट्ठो वा कप्पति, एत्थ अनिसिट्ठकप्पणामित्तं, परमत्थतो य च्छिन्नत्तणतो चेव सो निसिट्ठी शेषं गतार्थम् । चोल्लगे त्ति गतं । इंदानिं जड्डु निसिट्ठे
[भा. ४५१२]
निवपिंडो गयभत्तं, गहणादी अंतराइयमदिन्नं ।
बस्स संतिए वि तु, अभिक्ख वसहीए फेडणया ||
चू- पभु त्ति गयं । जति मेंठो भद्दगो हत्थिजेमणिगातो उच्छिदिउं देति, रायपिंडदोसा, वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 476