Book Title: Agam Suttani Satikam Part 02 Sutrakrutang Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 4
________________ विषयानुक्रमः मूलाङ्काः विषयः O अध्ययनं - ११ मार्गः -५३४ मोक्षमार्गः, विरतिउपदेशः, -भाव समाधिः अध्ययनं -१२ समवसरणं O |- ५५६ अज्ञानादि-वादं भवभ्रमण हेतुः अनासक्ति-उपदेशः, O अध्ययनं -१३ यथातथ्यं - ५७९ मोक्ष एवं बन्धस्वरूपम्, मदत्यागोपदेशः, O अध्ययनं - १४ ग्रन्थः -६०६ अपरिग्रह- ब्रह्मचर्यादि उपदेश: | प्रश्नोत्तर विधिः, भाषाविवेकः। सूत्रस्यउच्चारणं एवं अर्थप्रतिपादनं O अध्ययनं - १५, आदानं - ६३१ मोक्षस्य उपायाः, भवभ्रमण निषेध हेतुः अध्ययनं -१६ गाथा O - ६३२ अनगार स्वरूपं द्वितीयः श्रुतस्कन्धः Q अध्ययनं -१ पुण्डरिकं - ६४७ | पुण्डरिक उद्धरण दृष्टान्तः एवं तद्भावस्य कथनं, | देहात्मपञ्चमहाभूत-कारणिकआदि वाद कथनं Jain Education International पृष्ठाङ्कः मूलाङ्काः विषयः २११ 0 अध्ययनं - २ क्रियास्थानं -६७४ त्रयोदशक्रियास्थानानि O अध्ययनं -३ आहारपरिज्ञा २२५ -६९९ विविध वनस्पतिकायस्य उत्पत्ति, एवं तस्य आहारविधिः, जीवोत्पत्तिः, तस्य आहार २४९ Q २६१ - ७०४ अप्रत्याख्यान स्वरूपम्, प्रत्याख्यान हेतुः षड्ाजिवनिकाय हिंसा विरमणं अध्ययनं -५ आचारश्रुतं - ७३७ अनेकान्त वचनप्रयोग O २७३ एवं शरीरवर्णनम् अध्ययनं ४ प्रत्याख्यानं Serving Jinshasan करणम्, जीव अजिव आदि तत्वस्य अस्तित्व स्वीकारः अध्ययनं -६ आर्द्रकीयं O २८४-७९२ गोशालक एवं आर्द्रकुमारस्य परस्पर वार्ता, शाक्य भिक्षु सार्धम् आर्द्रकुमारस्य संवादः २९० २९३ O अध्ययनं -७ नालंदीयं -८०६ | पेढालपुत्र एवं गौतम स्य परस्पर वार्ता । 083466 gyanmandir@kobatirth.org For Private & Personal Use Only पृष्ठाङ्कः ३३० ३७१ ३९१ ४०२ ४१८ ४४२ www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 484